उद्वेष्ट्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वेष्ट्/ उद्- A1. -वेष्टते, to wind or twist upwards , writhe MBh. : Caus. P. -वेष्टयति, to untwist Katha1s. ; to open , unseal (a letter) Ma1lav.

"https://sa.wiktionary.org/w/index.php?title=उद्वेष्ट्&oldid=235934" इत्यस्माद् प्रतिप्राप्तम्