उन्द्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्द् [und], 7 P. [उनत्ति, उन्दाञ्चकार, औन्दीत्, उन्दितुम्, उत्त-उन्न; P.III.3.56]

To wet, moisten, bathe; याः पृथिवीं पयसोन्दन्ति.

To flow or issue out, spring (as water).-Caus. (aor. औन्दिदत्) To wet. -desid. (उन्दिदिषति) [cf. L. unda].

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्द् उन्दनSee. 2. उद्.

"https://sa.wiktionary.org/w/index.php?title=उन्द्&oldid=236014" इत्यस्माद् प्रतिप्राप्तम्