उन्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्नः, त्रि, (उन्द + क्त । नुदविदेति पक्षे नत्वम् ।) क्लिन्नः । दयापरः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्न¦ त्रि॰ उन्द--क्त। क्लिन्ने

१ आर्द्रे (भिजे)

२ दयापरे च। पक्षे उत्त आर्ट्टे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्न¦ mfn. (-न्नः-न्ना-न्नं)
1. Wet, moist.
2. Kind, humane. E. उन्द् to be moist, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्न [unna], p. p.

Wet, wetted, moist.

(fig.) Kind, moved to pity.

उन्नम् [unnam], 1 P.

(a) To rise, appear; उन्नम्योन्नम्य लीयन्ते दरिद्राणां मनोरथाः Pt.2.95. (b) To hang over, arise, impend; उन्नमत्यकालदुर्दिनम् Mk.4,5 and untimely storm impends; बहलोन्नमदम्बुधराः Māl.9.18. (c) To rise, ascend, go up (fig. also); उन्नमति नमति वर्षति गर्जति मेघः Mk.5. नम्रत्वेनोन्नमन्तः Bh.2.69.

To bend up, raise, elevate, erect; द्यौरुन्ननामेव दिशः प्रसेदुः Ki.16.35. -Caus. (नमयति)

To bend upwards, raise, erect; मुखमुन्नमय्य Ku.7.23; Ś.3.25; R.1.41.

(fig.) To elevate, raise to eminence; उन्नमय बन्धुवर्गम् K.19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्न mfn. wetted , wet , moistened , moist Ka1tyS3r. etc.

उन्न mfn. kind , humane L.

उन्न See. 2. उद्.

"https://sa.wiktionary.org/w/index.php?title=उन्न&oldid=236017" इत्यस्माद् प्रतिप्राप्तम्