उन्नत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्नतः, त्रि, (उत् + नम + क्त ।) वर्द्धितः । तत्पर्य्यायः । उच्चः २ प्रांशुः ३ उदग्रः ४ उच्छ्रितः ५ उत्तुङ्गः ६ । इत्यमरः ॥ उच्चैः ७ । इति शब्दरत्नावली ॥ तुङ्गः ८ । इति जटाधरः ॥ (यथा, रघुः । १ । १५ । “स्थितः सर्व्वोन्नतेनोर्व्वीं क्रान्त्वा मेरुरिवात्मना” ॥ क्ली, दिनपरिमाणज्ञानसाधनं उपायः । यथा सिद्धा- न्तशिरोमणौ । “दिवसस्य यद्गतं यच्च शेषं तयोर्य- दल्पं तदुन्नतसंज्ञं ज्ञेयम्” । (पुं, चाक्षुषमन्वन्तरे ऋषिभेदः । यथा, मार्कण्डेये ७६ । ५४ । “सुमेधा विरजाश्चैव हविष्मानुन्नतो मधः । अतिनामा सहिष्णुश्च सप्तासन्निति चर्षयः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्नत वि।

उन्नतः

समानार्थक:उच्च,प्रांशु,उन्नत,उदग्र,उच्छ्रित,तुङ्ग,कराल

3।1।70।1।3

उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने। न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनतानते॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्नत¦ त्रि॰ उद् + नम--क्त।

१ उच्चे,

२ महति च।
“उन्नतेनस्थितिमता धुरमुद्वहता भुवः” कुमा॰
“स्थितः सर्वो-न्नतेनोर्वीम्” रघुः।
“बन्धुरं तृन्नतानतम्” अमरः।
“मधुरोन्नतभ्रु ललितञ्च दृशोः” माघः। सि॰ शि॰ उक्ते दिनमानज्ञानसाधने

३ उपायभेदे न॰।
“उक्ता प्रभाभिमतदिङ्गियमेन तावत् तामेव कालनियमेन चवचिम भूयः। म्यादुन्नतं द्युगतशेषकयोर्यदल्पं तेनोनितदिनदलं नतसंज्ञकं च। अथोन्नतादूनयुताच्चरेण क्रमादुद-ग्दक्षिणगोलयोर्ज्या। स्यात् सूत्रमेतद्गुणितं द्युमौर्व्याव्यासार्धभक्तं च कलाभिधानम्” शि॰।
“दिवसस्य यद्गतं यच्चशेषं तयोर्यदल्प तदुन्नतसंज्ञं ज्ञेयम्। तेनोन्नतेनोनीकृतं दिन-दलप्रमाणं तन्नतसंज्ञं भवति। अथोन्नतादुन्नतकालादुत्त-रगोखे च तेनौनिता दक्षिणे युताद्या ज्या तत्सूत्रम्। सा सूत्रसंज्ञेत्यर्थः। तत् सूत्रं द्युज्यया गुणितं त्रि-ज्यया भक्तं कलासंज्ञं भवति। अत्रोपपत्तिः। यस्मिन्काले छाया साध्या तस्मिन् काले स्वाहोरात्रवृत्ते यावती-भिर्घटिकाभिः क्षितिजादुन्नतो रविस्तासामुन्नतसंज्ञा। येक[Page1189-a+ 38] कालेन मध्याह्नान्नतस्तस्य नतसंज्ञा। अथ चरेणोनयुतस्यो-श्रतकालस्य किल ज्या साध्या। सा च ज्या मध्यावधिर्भ-वति। स च मध्यप्रदेशोऽहोरात्रवृत्तस्वोन्मण्डलसंपातेभवति। यत उन्मण्डलसंपाताभ्यामूर्ध्वमहोरात्रवृत्तस्यार्धम-धोऽर्धम्। अत उत्मण्डलावधेर्जीवा साध्या। क्षितिजो-न्मण्डलयोरन्तरं चरार्धम्। अतश्चरार्धेन वर्जितादुन्नता-दुत्तरगोले, दक्षिणे तु युतात्। यत उत्तरगोले क्षितिजादु-पर्युन्मण्डलं, दक्षिणेऽधः। तस्मात् कलाद्या ज्या सा-धिता सा त्रिज्यावृत्तपरिणता। सा च सूत्रसंज्ञा। अथयदि त्रिज्यावृत्त एतावती तदा द्युज्यावृत्ते कियतीत्यनुपा-तेन द्युज्यावृत्तपरिणता। सा च कलासंज्ञा” प्रमि॰। सि॰ शि॰ उक्तेग्रहाणामक्षलम्बज्ञानार्थे

४ उपायभेदे च।
“यन्त्रवेधविधिना ध्रुवोन्नतिर्या नतिश्च भवतोऽक्षलम्बकौ। तौ क्रमाद्विषुवदह्न्यहर्दलेयेऽथ वा नतसमुन्नता लवाः” शि॰
“चक्रयन्त्रेण ग्रहवेधवद् ध्रुवं विध्येत्। तत्र यन्त्रनेम्यांय उन्नतांशास्तेऽक्षांशाः। ये नतास्ते लम्बांशाः। अथवा विषुवद्दिनार्द्धे येऽर्कस्य नतोन्नतांशास्तेऽक्षलम्बांशा इतियुक्तियुक्तम्” प्रमि॰।
“उन्नतं द्युनिशमण्डले कुजात् सावनंद्युतिविधौ हि तज्ज्यका। तिर्य्यगक्षवशतोऽक्षकर्णवच्छेदकोन तु नरः स लम्बवत्” शि॰।
“दृङ्मण्डले क्षितिजादुपरिग्रहपर्य्यन्तं येऽंशास्त उन्नताः खमध्यादधस्ते नताः। उन्नतांशानां ज्या शङ्कुः। नतांशज्या दृग्ज्या शङ्कुःकच्छन्नलिप्ताभिरूनः कार्य्यः। द्रष्टुः कुदलेनोच्छ्रितत्वात्। अयमर्थो ग्रहच्छायाधिकारे व्याख्यात एव” प्रमि॰।
“उदग्देशं याति यथा यथा नरस्तथा तथा स्यान्नत-मृक्षमण्डलम्। उदग्दिशं पश्यति चोन्नतं क्षितेस्त-दन्तरे योजनजाः षलांशकाः” सि॰ शि॰। ततः भावे ष्यञ् औन्नत्य न॰। तल् उन्नता स्त्री। त्वउन्नतत्व न॰, तद्भावे
“तदेव नैसर्गिकमुन्नतत्वम्” रघुः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्नत¦ mfn. (-तः-ता-तं)
1. High, tall.
2. Raised, held or lifted up.
3. Plump, full.
4. Great, eminent. E. उत् high, नत bent.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्नत [unnata], p. p.

Raised, elevated, uplifted (fig. also); त्रिरुन्नतं स्थाप्य समं शरीरम् Śvet. Up.2.8; उपासितगुरुप्रज्ञा- भिमानोन्नताः Bh.3.24; Śi.9.79; नतोन्नतभूमिभागे Ś.4.15.

High (fig. also), tall, lofty; great, eminent; स्थितः सर्वोन्नतेनोर्वीं क्रान्त्वा मेरुरिवात्मना R.1.14; V.5.22; Ki.5. 15,14.23; Pt.1.29; ˚इच्छः R.6.71; Śi.7.27; ˚चेतस् a. noble-minded; Pt.1.122.

Projecting, plump, full (as breasts); निबिडोन्नतस्तनम् M.2.3; Ṛs.1.7.

Pleased, in high spirit; समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः Rām.5.61.5. -तः A boa (अजगर).

तम् Elevation.

Ascension, altitude. -Comp. -आनत a. elevated and depressed, uneven, high and low; बन्धुरं तून्नतानतम् Ak.-कालः A method of determining the time from the shadow. -कोकिला A kind of musical instrument.-चरण a. with uplifted paws, rampant. -नाभि a. having a projecting navel; i. e. corpulent, fat. -शिरस् a. carrying the head high, holding up the head, proud.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्नत/ उन्-नत mfn. bent or turned upwards , elevated , lifted up , raised , high , tall , prominent , projecting , lofty MBh. S3ak. Hit. etc.

उन्नत/ उन्-नत mfn. (figuratively) high , eminent , sublime , great , noble Katha1s. Bhartr2. Sa1h. etc.

उन्नत/ उन्-नत mfn. having a large hump , humpbacked (as a bull) VS. TS. La1t2y.

उन्नत/ उन्-नत m. a boa( अज-गर) L. , N. of a बुद्धLalit.

उन्नत/ उन्-नत m. of one of the seven ऋषिs under मनुचाक्षुषVP.

उन्नत/ उन्-नत m. of a mountain VP.

उन्नत/ उन्-नत n. elevation , ascension

उन्नत/ उन्-नत n. elevated part TS.

उन्नत/ उन्-नत n. means of measuring the day SiddhS3ir. Su1ryas.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Dyutimat. Br. II. ११. 9.
(II)--Mt. of कुशद्वीप. M. १२२. ५३.
(III)--(Mt.) a hill in the साल्मलीद्वीप. वा. ४९. ३३; Vi. II. 4. २६.
"https://sa.wiktionary.org/w/index.php?title=उन्नत&oldid=492749" इत्यस्माद् प्रतिप्राप्तम्