उन्नतिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्नतिः, स्त्री, (उत् + नम + क्तिन् ।) गरुडभार्य्या । समृद्धिः । (“वक्षोजौ करिकुम्भविभ्रमकरीमत्यु- न्नतिं गच्छतः” । इति साहित्यदर्पणे ॥ ३ य परिच्छेदे ।) उदयः । इति हेमचन्द्रः ॥ (यथा, सिद्धान्तशिरोमणौ । “मासान्तपादे प्रथमेऽथवेन्दोः शृङ्गोन्नतिर्यद्दिवसेऽवगभ्या । तदोदयस्ते निशि वा प्रसाध्यः शङ्कुर्विधोः स्वोदितनाडिकाद्यैः” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्नतिः [unnatiḥ], f.

Elevation, height (fig. also); see अन्नतिमत् below.

Exaltation, dignity, rise, prosperity, increase; स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् Pt.1.15; ध्वजानामुन्नतिः K.55; Śi.16.22,72; Bv.1.4; महाजनस्य संपर्कः कस्य नोन्नतिकारकः H.3. v. l.; मान˚ Bh.2.23.

Raising.

The wife of Garuḍa.

N. of a daughter of दक्ष and wife of धर्म. -Comp. -ईशः N. of Garuḍa (Lord of उन्नति).

"https://sa.wiktionary.org/w/index.php?title=उन्नतिः&oldid=236055" इत्यस्माद् प्रतिप्राप्तम्