उन्नद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्नद् [unnad], 1 P. To roar or bellow aloud, sound, roar (in general); असोढसिंहध्वनिरुन्ननाद Ku.1.56; कालमेघ इवोन्नदन् Mb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्नद्/ उन्- ( उद्-नद्) P. -नदति, to cry out , roar , make a noise MBh. R. BhP. Kum. Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=उन्नद्&oldid=236064" इत्यस्माद् प्रतिप्राप्तम्