उन्नद्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्नद्ध¦ त्रि॰ उद् + नह--क्त।

१ उद्बद्धे। उत्कटे च।
“जह्य-स्त्रतेज उन्नद्धमस्त्रज्ञोऽस्यस्त्रतेजसा” भा॰

१ स्क॰। उन्नद्धं उ-त्कटम्”। श्रीधरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्नद्ध¦ mfn. (-द्धः-द्धा-द्धं)
1. Swelled, increased.
2. Tied upon or over.
3. Unbound. E. उत् before नह् to bind, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्नद्ध [unnaddha], p. p.

Tied or bound up, fastened; ते$स्य मुक्तागुणोन्नद्धं मौलिमन्तर्गतस्रजम् R.17.23; 18.5; Ku.3.46.

Swelled, increased, heaving; श्वासोन्नद्धपयोधर Gīt.12.

Unbound.

Elated, flushed with; वीर्य˚, मद˚, बल˚ &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्नद्ध/ उन्-नद्ध mfn. tied or bound up Ragh.

उन्नद्ध/ उन्-नद्ध mfn. swollen , increased BhP. Gi1t.

उन्नद्ध/ उन्-नद्ध mfn. unbound , excessive BhP.

उन्नद्ध/ उन्-नद्ध mfn. arrogant , impudent , haughty , self-conceited MBh. BhP. Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=उन्नद्ध&oldid=492752" इत्यस्माद् प्रतिप्राप्तम्