उन्नमित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्नमितः, त्रि, (उत् + नम् + णिच् + क्त ।) उत्तो- लितः । उर्द्ध्वीकृतः । इति श्रीधरस्वामी ॥ (“अथ प्रयत्नोन्नमितानमत्फणै- र्घृते कथञ्चित् फणिनां गणैरधः” ॥ इति माघे । १ । १४ ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्नमित¦ त्रि॰ उद् + नम--णिच्--क्त।

१ उत्तोलिते,

२ ऊर्द्धीकृतेच
“अथ प्रयत्नोन्नमितानमत्फणैः” कुमा॰
“क्वचिदुन्नमिता-ननौ” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्नमित¦ mfn. (-तः-ता-तं)
1. Raised, elevated, lifted or pulled up.
2. Height- ened, increased. E. उत् before नम् to bow, क्त affix, with इट् augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्नमित [unnamita], p. p.

Raised, lifted up. प्रयत्नोन्नमिता नमत्फणैः K.

Heightened, increased, proved to be superior; ˚उपदेशः M.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्नमित/ उन्-नमित mfn. caused to rise , raised , elevated , lifted or pulled up

उन्नमित/ उन्-नमित mfn. heightened , increased Sus3r. Ragh. S3ak. Hit. etc.

"https://sa.wiktionary.org/w/index.php?title=उन्नमित&oldid=492754" इत्यस्माद् प्रतिप्राप्तम्