उन्नम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्नम् [unnam], 1 P.

(a) To rise, appear; उन्नम्योन्नम्य लीयन्ते दरिद्राणां मनोरथाः Pt.2.95. (b) To hang over, arise, impend; उन्नमत्यकालदुर्दिनम् Mk.4,5 and untimely storm impends; बहलोन्नमदम्बुधराः Māl.9.18. (c) To rise, ascend, go up (fig. also); उन्नमति नमति वर्षति गर्जति मेघः Mk.5. नम्रत्वेनोन्नमन्तः Bh.2.69.

To bend up, raise, elevate, erect; द्यौरुन्ननामेव दिशः प्रसेदुः Ki.16.35. -Caus. (नमयति)

To bend upwards, raise, erect; मुखमुन्नमय्य Ku.7.23; Ś.3.25; R.1.41.

(fig.) To elevate, raise to eminence; उन्नमय बन्धुवर्गम् K.19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्नम्/ उन्- ( उद्-नम्) P. -नमति, to bend upwards , raise one's self , rise , ascend Prab. Mr2icch. Pan5cat. Bhartr2. etc. ; to raise up , lift up Pan5cat. : Caus. -नमयति, or -नामयति, to bend upwards , raise , erect , elevate MBh. R. S3ak. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=उन्नम्&oldid=236083" इत्यस्माद् प्रतिप्राप्तम्