उन्नस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्नस¦ त्रि॰ उन्नता नासा यस्य अच् समा॰ नसादेशः। उन्न-तनासिके।
“उन्नसं दधती वक्त्रम्” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्नस¦ mfn. (-सः-सा-सं) Having a prominent nose. E. उत् up, नस for नासिका the nose.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्नस [unnasa], a. [अन्नता नासिका यस्य] P.V.4.119 Having a prominent nose; सुकपोलोन्नसाननम् Bhāg.8.8.42. उन्नसं दधती वक्त्रम् Bk.4.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्नस/ उन्-नस mfn. having a prominent nose BhP. Ka1s3.

"https://sa.wiktionary.org/w/index.php?title=उन्नस&oldid=492757" इत्यस्माद् प्रतिप्राप्तम्