उन्निद्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्निद्रः, त्रि, (उद्गता निद्रा स्वप्नो दुःखादिकं वा यस्मात् ।) प्रफुल्लः । विकसितः । इति हेमचन्द्रः ॥ (“उन्निद्रपुष्पचनचम्पकपुष्पभासाः” । इति माघः । प्रबुद्धः । शयनादुत्थितः । “तामुन्निद्रामवनिशयनां सौधवातायनस्थः” । इति मेघतूते । ८८ । तथा, शाकुन्तले षष्ठाङ्के । “शय्याप्रान्तविवर्त्तनैर्विगमयत्यु न्निद्रएव क्षपाः” ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्निद्र¦ mfn. (-द्रः-द्रा-द्रं)
1. Awake.
2. Blown, expanded as flower. E. उत् priv. and निद्रा sleep.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्निद्र [unnidra], a. [उद्गता निद्रा यस्य]

Sleepless, awake, without one wink of sleep; तामुन्निद्रामवनिशयनां सौधवाताय- नस्थः Me.9; विगमयत्युन्निद्र एव क्षपाः Ś.6.5; Mu.4.2; Māl.3.

Expanded, full-blown, budded (as lotuses); ˚अरविन्दम् K.22; उन्निद्रपुष्पाक्षिसहस्रभाजा Śi.4.13,31;8.28.

Shining (as the moon).

Bristling (as hair).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्निद्र/ उन्-निद्र mfn. (fr. निद्राwith उद्) , sleepless , awake S3ak. 137 b Megh.

उन्निद्र/ उन्-निद्र mfn. expanded (as a flower) , budded , blown Katha1s. S3is3. Ka1vya7d. etc.

उन्निद्र/ उन्-निद्र mfn. shining (as the moon , supposed to be awake when others are asleep ; or as the rising sun) Prab. Prasannar.

उन्निद्र/ उन्-निद्र mfn. bristling (as hair) Naish.

"https://sa.wiktionary.org/w/index.php?title=उन्निद्र&oldid=492763" इत्यस्माद् प्रतिप्राप्तम्