सामग्री पर जाएँ

उन्नीत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्नीत¦ त्रि॰ उद् + नी--क्त।

१ ऊर्द्ध्वं नीते

२ वितर्किते च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्नीत/ उन्-नीत mfn. led up

उन्नीत/ उन्-नीत mfn. drawn out (as सोम) RV. ix , 81 , 1 TS. S3Br. etc.

उन्नीत/ उन्-नीत mfn. led away or apart , separated BhP.

उन्नीत/ उन्-नीत n. the act of drawing out

उन्नीत/ उन्-नीत n. filling up AitBr.

"https://sa.wiktionary.org/w/index.php?title=उन्नीत&oldid=236180" इत्यस्माद् प्रतिप्राप्तम्