उन्मज्ज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मज्ज् [unmajj] मस्ज् [masj] , (मस्ज्) 6 P. To emerge, rise up; वन्यः सरित्तो गज उन्ममज्ज R.5.43,16.79; उन्ममज्ज शनकैस्तुहिनांशुः Ki.9.23; Ś.7.8; Śi.9.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मज्ज्/ उन्- ( उद्-मज्ज्) P. -मज्जति, to emerge AV. x , 4 , 4 ( -मज्य) TBr. MBh. S3ak. S3is3. etc. ; to dive A1s3vGr2. iv , 4 , 10 : Caus. -मज्जयति, to cause to emerge , bear on the surface( Kull. ) Mn. viii , 115.

"https://sa.wiktionary.org/w/index.php?title=उन्मज्ज्&oldid=236231" इत्यस्माद् प्रतिप्राप्तम्