उन्मत्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मत्तः, त्रि, (उत् + मद् + क्त ।) उन्मादयुक्तः । वायुकृतचित्तविभ्रमविशिष्टः । पागल इति भाषा । तत्पर्य्यायः । उन्मादवान् २ । इत्यमरः ॥ तस्यौ- षधम्, यथा, -- गारुडे १९९ अध्यायः ॥ * ॥ “कूर्म्ममत्स्याखुमहिषगोशृगालाश्च वानराः । विडालवर्हिकाकाश्च वराहोलूककुक्कुटाः ॥ हंस एषाञ्च विण्मूत्रं मांसं वा रोमशोणितम् । धूमं दद्याज्ज्वरार्त्तस्य उन्मत्तेभ्यश्च शान्तये ॥ एतान्यौषधजातानि धूपितानि महेश्वर । निहन्ति ज्वरमुन्मादं वृक्षमिन्द्राशनिर्यथा” ॥ (“तमात्मनो हतमुपघ्नन्तो देवादयः कुर्व्वन्त्यु- न्मत्तम्” । इति निदानस्थाने सप्तमेऽध्याये । “देवर्षिपितृगन्धर्व्वैरुन्मत्तस्य च बुद्धिमान् । वर्जयेदञ्जनादीनि तीक्ष्णानि क्रूरकर्म्म च ॥ सर्पिष्पानादि तस्येह मृदुभैषज्यमाचरेत्” ॥ इति च चिकित्सास्थाने १४ अध्याये चरकेणोक्तम् ॥ अन्यद्विवरणमस्योन्मादशब्दे ज्ञेयम् ॥) तद्वाक्यप्रामाण्यं यथा, -- मलमासतत्त्वे ॥ “उन्मत्तानाञ्च या गाथा शिशूनां चेष्टितं च यत् । स्त्रियो यच्च प्रभाषन्ते नास्ति तत्र व्यतिक्रमः ॥ आदौ गच्छति देवेषु पश्चात् गच्छति मानुषान् । नादेशिता वाग्वदति सत्या ह्येषा सरस्वती” ॥

उन्मत्तः, पुं, (उन्मत्तयति । उन्मत्त + तत्करोतीति णिच् + पचाद्यच् ।) धुस्तूरः । यथा, -- (“श्वेतोन्मत्तस्योत्तरदिङ्मूलसिद्धस्तु पायसः । गुडाज्यसंयुतो हन्ति सर्व्वोन्मादांश्च दोषजान्” ॥ इति तैद्यकचक्रपाणिसंग्रहे उन्मादाधिकारे ॥) मुचुकुन्दवृक्षः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मत्त पुं।

धत्तूरः

समानार्थक:उन्मत्त,कितव,धूर्त,धत्तूर,कनकाह्वय,मातुल,मदन

2।4।77।2।1

करवीरे करीरे तु क्रकरग्रन्थिलावुभौ। उन्मत्तः कितवो धूर्तो धत्तूरः कनकाह्वयः॥

अवयव : धत्तूरफलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

उन्मत्त वि।

वातकृतचित्तविभ्रमः

समानार्थक:उन्मत्त,उन्मादवत्

2।6।60।2।1

स्युः क्लिन्नाक्षे चुल्लचिल्लपिल्लाः क्लिन्नेऽक्ष्णि चाप्यमी। उन्मत्त उन्मादवति श्लेष्मलः श्लेष्मणः कफी॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मत्त¦ पु॰ उद् + मद--करणे क्त।

१ धूस्तरे
“विल्वैरण्डार्क-वर्षाभूदधित्योन्मत्तशिग्रुभिः” सुश्रु॰।

२ मुचकुब्दवृक्षे च। कर्त्तरि क्त।

३ उन्मादवति,

४ ग्रहावेशवति च त्रि॰।
“बाल-मूढास्वतन्त्रार्त्तमत्तोन्मत्तापवर्ज्जितम्” नारदः।
“उन्मत्तेनवातिकाद्युन्मादयुक्तेन” मिता॰।
“उन्मत्तानाञ्च यागाथा शिशूनां चेष्टितं च यत्। स्त्रियो यच्च प्रभाषन्तेनास्ति तत्र व्यतिक्रमः” म॰ त॰ मत्स्यपु॰।

४ उद्धते चउन्मत्तगङ्गम्। अतिशयेन मत्तः।

५ अतिमत्ते
“मदोन्-मत्तस्य भूपस्य कुञ्जरस्य च गच्छतः” पञ्चतन्त्रम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मत्त¦ mfn. (-त्तः-त्ता-त्तं)
1. Insane, frantic, mad.
2. Drunk, intoxicated. m. (-त्तः)
1. The thorn apple, (Datura metel and fastuosa)
2. A plant, (Pterospermum acerifolium.) E. उत् much, मत्त drunk or mad: applied to the plants, it alludes to their deleterious properties.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मत्त [unmatta], p. p.

drunk, intoxicated.

Insane, frantic, mad; द्वावत्रोन्मत्तौ V.2; अहो उन्मत्तास्मि संवृत्ता U. 3,5.3; Ś.6; Ms.9.79.

(a) Puffed, elevated. (b) Furious, wild; मदोन्मत्तस्य भूपस्य कुञ्जरस्य च गच्छतः Pt.1. 161; U.2; Śi.6.31.

Possessed by a ghost or an evil-spirit; Y.2.32; Ms.3.161 (वातपित्तश्लेष्मसंनिपातग्रह- संभवेनोपसृष्टः Mitā.).

Very great, abnormal. उन्मत्तवेगाः प्लवगा मधुमत्ताश्च हृष्टवत् Rām.5.62.12.

त्तः the thorn apple (धत्तूर); N. of another tree (मुचकुन्द).

N. of one of the eight forms of Bhairava. -Comp. -कीर्तिः, -वेशः N. of Śiva. -गङ्गम् N. of a country (where the Gaṅgā roars furiously along). -दर्शन, -रूप a. maniac-like, mad in appearance. -प्रलपित a. spoken in drunkenness or madness. (-तम्) the words of a madman.-भैरवः A form of Bhairava. ˚वी A form of Durgā.-लिङ्गिन् a. pretending to be mad.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मत्त/ उन्-मत्त etc. See. उन्-मद्.

उन्मत्त/ उन्-मत्त mfn. disordered in intellect , distracted , insane , frantic , mad AV. vi , 111 , 3 AitBr. Ya1jn5. MBh. etc.

उन्मत्त/ उन्-मत्त mfn. drunk , intoxicated , furious MaitrUp. MBh. S3ak. etc.

उन्मत्त/ उन्-मत्त m. the thorn-apple , Datura Metel and Fastuosa Sus3r.

उन्मत्त/ उन्-मत्त m. Pterospermum Acerifolium L.

उन्मत्त/ उन्-मत्त m. N. of a रक्षस्R.

उन्मत्त/ उन्-मत्त m. of one of the eight forms of भैरव.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Bhairava god. Br. IV. १९. ७८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


UNMATTA : A warrior of a class of Rākṣasas (giants). In Agni Purāṇa, Chapter 10, it is mentioned that this warrior died in the battle between Rāma and Rāvaṇa. Genealogy. Descended from Viṣṇu in the following order:--Brahmā--Heti--Vidyutkeśa--Sukeśa--Mālya- vān--Unmatta.

Vidyutkeśa was born to Heti, the son of Brahmā by his wife Bhayā; Sukeśa was born to Vidyutkeśa by his wife Sālakaṭaṅkā and Mālī, Sumālī and Mālyavān were born to Sukeśa of his wife Devavatī, and to Mālyavān by his wife Śundarī, seven sons named Vajramuṣṭi, Virūpākṣa, Durmukha, Suptaghna, Yajñakośa, Matta and Unmatta and a daughter named Nalā were born. Prahasta, Akampana, Vikaṭa, Kālakāmukha, Dhūmrā- kṣa and some more Rākṣasas were the sons of Sumālī, brother of Mālyavān. Kaikasī, the mother of Rāvaṇa, was the sister of Prahasta.


_______________________________
*4th word in left half of page 807 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=उन्मत्त&oldid=492768" इत्यस्माद् प्रतिप्राप्तम्