उन्मद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मदः, त्रि, (उद्गतो मदो यस्य ।) उन्माद- युक्तः । उद्गतमदः । तत्पर्य्यायः । उन्मदिष्णुः २ । इत्यमरः ॥ (“उदीरयामासुरिवोन्मदानाम्” ॥ इति रघुः । २ । ९ । तथा, माघे ६ । २९ ॥ “मधुकराङ्गनया मुहुरुन्मद- ध्वनिभृता निभृताक्षरमुज्जगे” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मद¦ पु॰ उद्गतोमदोमत्तताऽस्य प्रा॰ ब॰ गतलोपः। [Page1192-a+ 38]

१ उद्गतमदे।
“उन्मदमृगमदरभसवशंवदनवदलमालतमाले” जयदेवः
“उदीरयामासुरिवोन्मदानाम्” रघुः
“अथोर्स्मि-लोलोन्मदराजहंसे” रघुः।

३ ब॰।

२ उद्गतमदसाधने
“मधु-कराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मद¦ mfn. (-दः-दा-दं)
1. Mad, furious, extravagant, intoxicated. m. (-दः) Insanity, either morbid or as the effect of temporary excitement, intoxication, extacy. E. उत् very, मद् to be mad, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मद [unmada], a.

Intoxicated, drunk; उदीरयामासुरिवोन्मदानाम् R.2.9,16.54.

Mad, furious, extravagant; Śi.1. 4; उन्मदसारसारवः 12.44,77;16.59.

Causing intoxication, intoxicating; मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षर- मुज्जगे Śi.6.2.

दः Insanity.

Intoxication, ecstacy; कृतमनुकृतवत्य उन्मदान्धाः प्रकृतिमगन्किल यस्य गोपवध्वः Bhāg.1.9.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मद/ उन्-मद mfn. mad , furious

उन्मद/ उन्-मद mfn. extravagant

उन्मद/ उन्-मद mfn. drunk , intoxicated Pan5cat. Katha1s. Ragh. Prab. etc.

उन्मद/ उन्-मद mfn. causing madness , intoxicating S3is3. vi , 20

उन्मद/ उन्-मद m. insanity , intoxication W.

"https://sa.wiktionary.org/w/index.php?title=उन्मद&oldid=492773" इत्यस्माद् प्रतिप्राप्तम्