उन्मनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मनी¦ स्त्री उन्मनस् + पृषो॰। योगिनामवस्थाभेदे।
“उन्मन्यव-स्थाधिगमाय विद्वनुपायमेकं तव निर्द्दिशामि। पश्यन्नदा-सीनदृशा प्रपञ्चं सङ्कल्पमुन्मूलय सावधानः” आचार्य्यः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मनी अस् [unmanī] [as], अस् 1 To become perplexed, excited.

To become absent-minded; Kāśi. on P.V.4.51.

To be one with god.

"https://sa.wiktionary.org/w/index.php?title=उन्मनी&oldid=492778" इत्यस्माद् प्रतिप्राप्तम्