उन्मिषित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मिषितः, त्रि, (उत् + मिष + क्त ।) प्रफुल्लः । विकसितः । इति हेमचन्द्रः ॥ यथा कुमारे । “व्यलोकयन्नुमिषितैस्तडिन्मयै- र्महातपःसाक्ष्यैव स्थिताः क्षपाः” । ५ । २५ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मिषित¦ त्रि॰ उद् + मिष--क्त।

१ प्रफुल्ले, विकसिते

२ किञ्चित्प्रकाशिते च।
“व्यलोकयन्नुन्मिषितैस्तडिन्मयैः” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मिषित¦ mfn. (-तः-ता-तं)
1. Opened, (as the eye.)
2. Blown as a flower. E. उत् up, मिष् to scatter, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मिषित [unmiṣita], p. p. Opened (as eyes), blown, expanded &c.

तम् A look, glance; व्यलोकयन्नुन्मिषितैस्तडिन्मयैः Ku.5.25; K.72.

Opening; तद्वल्गुना युगपदुन्मिषितेन तावत् R.5.68.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मिषित/ उन्-मिषित mfn. opened (as an eye) Kum. iv , 2

उन्मिषित/ उन्-मिषित mfn. blown , expanded (as a flower) L.

उन्मिषित/ उन्-मिषित mfn. open (as the face i.e. )smiling Hariv.

उन्मिषित/ उन्-मिषित n. the opening (of the eyes) Ragh. v , 68 Kum. v , 25.

"https://sa.wiktionary.org/w/index.php?title=उन्मिषित&oldid=492793" इत्यस्माद् प्रतिप्राप्तम्