उन्मीलित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मीलितः, त्रि, (उत् + मील् + क्त ।) विकसितः । प्रस्फुटितः । इति हलायुधः ॥ (“उन्मीलितं तूलिकयेव चित्रम्” । इति कुमारे । १ । ३२ ॥ “ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बा- निलाः” । इति साहित्यदर्पणे १ म परिच्छेदे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मीलित¦ त्रि॰ उद् + मील--क्त।

१ विकसिते
“ते चीन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः” सा॰ द॰।

२ अमु-द्रिते च णिच्--कर्मणि क्त।

३ प्रकाशिते
“उन्मीलितं तूलिकयेव चित्रम्” कुमा॰।

४ भेदितमुद्रणे नेत्रादौ
“अज्ञानति-मिरान्धस्य ज्ञानाञ्जनशलाकया। चक्षुरन्मीलितं येन तस्मैश्रीगुरवे नमः” गुरुनतिमन्त्रः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मीलित¦ mfn. (-तः-ता-तं)
1. Opened, (as the eyes.)
2. Blown as a flower. E. उत्, मील् to wink, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मीलित [unmīlita], p. p.

Opened; अज्ञानतिमिरान्धस्य ज्ञानाञ्जन- शलाकया । चक्षुरुन्मीलितं येन तस्मै पाणिनये नमः ॥ Śik.58; Ki. 16.12.

Blown, expanded; ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः; K. P.1; awakened; झटित्युन्मीलितप्रज्ञम् Mv.1.48; K.11.

Touched up, painted; उन्मीलितं तूलिकयेव चित्रम् Ku.1.32. -तम् (In Rhet.) An open reference (to anything).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मीलित/ उन्-मीलित mfn. opened (as an eye or a flower) , caused to come forth , made visible

उन्मीलित/ उन्-मीलित n. (in rhet. )unconcealed or open reference or allusion to Kuval.

"https://sa.wiktionary.org/w/index.php?title=उन्मीलित&oldid=492795" इत्यस्माद् प्रतिप्राप्तम्