उन्मुक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मुक्त¦ त्रि॰ उद् + मुच--क्त। बन्धनरहिते

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मुक्त [unmukta], p. p. Pulled off, loosened &c.; ˚कण्ठम् bitterly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मुक्त/ उन्-मुक्त mfn. taken off , laid aside Katha1s.

उन्मुक्त/ उन्-मुक्त mfn. thrown out , uttered R.

उन्मुक्त/ उन्-मुक्त mfn. ( ifc. )free from

उन्मुक्त/ उन्-मुक्त mfn. deprived of , wanting VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=उन्मुक्त&oldid=492796" इत्यस्माद् प्रतिप्राप्तम्