उन्मूलन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मूलन¦ न॰ उन्मूल + णिच्--ल्युट्। उत्पाटने उद्गतमूलक-रणे।
“न पादपोन्मूलनशक्ति रंहः” रघुः![Page1196-a+ 38]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मूलनम् [unmūlanam], 1 Plucking up by the roots, eradication, destroying, uprooting; न पादपोन्मूलनशक्ति रंहः R.2.34.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मूलन mfn. eradicating , destroying Katha1s. lxvii , 14

उन्मूलन n. the act of pulling up or out Ragh. Pan5cat.

उन्मूलन n. destroying , extirpation Prab. Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=उन्मूलन&oldid=492801" इत्यस्माद् प्रतिप्राप्तम्