उन्मूलित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मूलितम्, त्रि, (उत् + मूल् + क्त ।) उत्पाटितम् । इति हेमचन्द्रः ॥ (यथा रामायणे । ५ । ६ । “लङ्कामुग्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मूलित¦ त्रि॰ उन्मूलि--नामधा॰ क्त। उत्पाटिते
“उन्-मूलिता हलधरेण पदावघातैः” उद्भटः
“दूरे फलानिहन्त भवता तन्मूलमुन्मूलितम्” उद्धवदू॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मूलित¦ mfn. (-तः-ता-तं) Eradicated, pulled up by the roots. E. उत् up, मूल nominal verb, to take root, क्त aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मूलित mfn. eradicated , pulled up by the roots

उन्मूलित mfn. destroyed R. Vikr.

"https://sa.wiktionary.org/w/index.php?title=उन्मूलित&oldid=492803" इत्यस्माद् प्रतिप्राप्तम्