उन्मेष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मेषम्, क्ली, (उत् + मिष् + घञ् ।) चक्षुरुन्मीलनम् । इति हेमचन्द्रः ॥ चक्षु मेला इति भाषा । (“खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम्” । इति मेघदूते उत्तरमेघे २० । स्फुरणम् ॥ यथा, “स्वकिरणपरिवेशोन्मेषशून्याः प्रदीपाः” ॥ इति रघुः । ५ । ७४ ॥ विकाशः २ । प्रस्फोटनम् । यथा, -- “दीर्घिकाकमलोन्मेषो यावन्मात्रेण साध्यते” । इति कुमारे । २ । ३३ ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मेष¦ m. (-षः)
1. Winking, twinkling of the eyelids, the upward mo- tion.
2. Opening the eye, looking at. E. उत् up, मिष् to scatter, affix घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मेषः [unmēṣḥ] षणम् [ṣaṇam], षणम् 1 Opening (of the eyes), winking' twinkling (of the eyes); प्रत्यग्रोन्मेषजिह्मा Mu.3.21.

Blowing, opening, expansion; उन्मेषं यो मम न सहते जातिवैरी निशायाम् K. P.1; दीर्घिकाकमलोन्मेषः Ku.2.33.

Light, flash, brilliancy; सतां प्रज्ञोन्मेषः Bh.2.114 light or flash; विद्युदुन्मेषदृष्टिम् Me.83.

Awakening, rising, becoming visible, manifestation; ज्ञान˚ Śānti.3.13.

The act of increasing, supporting, making strong; addition, expansion; इतिहासपुराणानामुन्मेषं निर्मितं च यत् Mb.1.1.63.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मेष/ उन्-मेष m. the act of opening the eyes , looking at

उन्मेष/ उन्-मेष m. winking , twinkling or upward motion of the eyelids R. MBh.

उन्मेष/ उन्-मेष m. flashing Megh. 84

उन्मेष/ उन्-मेष m. blowing or blossoming (of a flower) Kum.

उन्मेष/ उन्-मेष m. coming forth , becoming visible , appearing , S3a1ntis3. Prab. Bhartr2. etc.

उन्मेष/ उन्-मेष etc. See. col. 2.

"https://sa.wiktionary.org/w/index.php?title=उन्मेष&oldid=492806" इत्यस्माद् प्रतिप्राप्तम्