उन्मोचन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मोचन¦ न॰ उद् + मुच--ल्युट्। बन्धनात् उद्धृत्य विश्लेषणे।
“उन्मोचनप्रमोचने उभेवाची वदामि” अ॰

५ ,

३० ,

१ ,

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मोचनम् [unmōcanam], Unfastening, loosening. -Comp. -प्रमो- चनम् (du.) unfastening completely; उन्मोचनप्रमोचने उभे वाचा वदामि ते Av.5.3.2-4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मोचन/ उन्-मोचन n. the act of unfastening , unbinding

उन्मोचन/ उन्-मोचन n. giving up or away Ka1d.

"https://sa.wiktionary.org/w/index.php?title=उन्मोचन&oldid=236677" इत्यस्माद् प्रतिप्राप्तम्