उपकारक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपकारक¦ त्रि॰ उप + कृ--ण्वुल्।

१ उपकारकर्त्तरि।
“आग-न्तवोऽपि कदाचिदुपकारका दृश्यन्ते” हितो॰। स्त्रीत्वेटापि अतैत्त्वे उपकारिका। सा च

२ नृपालये,

३ पट-निर्म्मिते गृहे च।

४ कारणमात्रे त्रि॰।
“स्पर्शस्त्वगिन्द्रिय-ग्राह्यस्त्वचः स्यादुपकारकः” भाषा॰ णिनि। उपकारिन्उपकारके त्रि॰।
“तदुपकारीणि शरीरकसूत्रादीनि” वेदा॰ सा॰।
“दातव्यमिति यद्दानं दीयतेऽनुपकारिणे” गीता
“मात्रापित्रोर्गुरौ मित्रे विनीते चोपकारिणि” दक्षः। स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपकारक¦ mfn. (-कः-का-कं) A friend, a protector, one who befriends. E. उप and कृ to do, ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपकारक [upakāraka], a. Doing service or favour, helping, contributing to, assisting, productive (of good results); उपकारकमायतेर्भृशम् Ki.2.43.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपकारक/ उप-कारक mf( इका)n. doing a service or favour , assisting , helping , benefiting

उपकारक/ उप-कारक mf( इका)n. suitable , requisite Hit. Katha1s. Sarvad. etc.

उपकारक/ उप-कारक mf( इका)n. subsidiary , subservient

उपकारक/ उप-कारक mf( इका)n. accessory Sarvad.

"https://sa.wiktionary.org/w/index.php?title=उपकारक&oldid=492820" इत्यस्माद् प्रतिप्राप्तम्