उपकारिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपकारी, [न्] त्रि, (उपकरोतीति । उप + कृ + णिनि ।) उपकारविशिष्टः । उपकारकर्त्ता । (“उप- कारिणि विश्रब्धे शुद्धमतौ यः समाचरति पापम्” इति हितोपदेशे मित्रलाभे ॥) तत्र दानादानविधिर्यथा । हारीतः । अथासद्- द्रव्यदानमस्वर्ग्यं यच्च दत्त्वा परितप्यते तर्ह्यदान- मफलं यच्चोपकारिणे ददाति ॥ उपकारिणे व्यस- नोपकारिणे । तदितरोपकारिणे तु दक्षः । “मातापित्रोर्गुरौ मित्रे विनीते चोपकारिणे । दीनानाथविशिष्टेभ्यो दत्तन्तु सफलं भवेत्” ॥ इति शुद्धितत्त्वम् ॥ किञ्च । “उपकारिषु यः साधुः स साधुः सद्भिरुच्यते । समदृष्टिर्भवाशु त्वं सर्व्वभूतेषु केशव” ॥ इति जैमिनीये आश्वमेधिके पर्ब्बणि ११ अध्यायः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपकारिन्¦ mfn. (-री-रिणी-रि)
1. Helping, assisting, a benefactor.
2. Sub- sidiary, subservient. E. उपकार and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपकारिन् [upakārin], a. Helping, serving, beneficial &c.; subservient, benefactor.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपकारिन्/ उप-कारिन् mfn. helping , assisting , doing a favour

उपकारिन्/ उप-कारिन् mfn. a benefactor

उपकारिन्/ उप-कारिन् mfn. subsidiary , subservient , requisite MBh. Pan5cat. S3ak. Veda1ntas. etc.

"https://sa.wiktionary.org/w/index.php?title=उपकारिन्&oldid=236846" इत्यस्माद् प्रतिप्राप्तम्