उपकारी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपकारी, स्त्री, (उपकारयतीति । उप + कृ + णिच् + अण् + ङीष् ।) राजगृहम् । इति भरतधृत- द्विरूपकोषः ॥

उपकारी, [न्] त्रि, (उपकरोतीति । उप + कृ + णिनि ।) उपकारविशिष्टः । उपकारकर्त्ता । (“उप- कारिणि विश्रब्धे शुद्धमतौ यः समाचरति पापम्” इति हितोपदेशे मित्रलाभे ॥) तत्र दानादानविधिर्यथा । हारीतः । अथासद्- द्रव्यदानमस्वर्ग्यं यच्च दत्त्वा परितप्यते तर्ह्यदान- मफलं यच्चोपकारिणे ददाति ॥ उपकारिणे व्यस- नोपकारिणे । तदितरोपकारिणे तु दक्षः । “मातापित्रोर्गुरौ मित्रे विनीते चोपकारिणे । दीनानाथविशिष्टेभ्यो दत्तन्तु सफलं भवेत्” ॥ इति शुद्धितत्त्वम् ॥ किञ्च । “उपकारिषु यः साधुः स साधुः सद्भिरुच्यते । समदृष्टिर्भवाशु त्वं सर्व्वभूतेषु केशव” ॥ इति जैमिनीये आश्वमेधिके पर्ब्बणि ११ अध्यायः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपकारी¦ f. (-री) A palace, a caravansera. E. उपकार aid, asylum, affixes अण् and ङीप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपकारी/ उप-कारी f. a royal tent

उपकारी/ उप-कारी f. a palace

उपकारी/ उप-कारी f. a caravansery L.

"https://sa.wiktionary.org/w/index.php?title=उपकारी&oldid=492823" इत्यस्माद् प्रतिप्राप्तम्