उपकुम्भ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपकुम्भम्, क्ली, (कुम्भस्य समीपे ।) कुम्भसमीपम् । इति व्याकरणम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपकुम्भ¦ mfn. (-म्भः-म्भा-म्भं)
1. Near, proximate.
2. Solitary, lonely, retired. n. or ind. (-म्भं) Near the water-jar. E. उप and कुम्भ a jar.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपकुम्भ [upakumbha], a.

Near, proximate.

Solitary, retired, secluded. -भम् ind. Near a jar.

"https://sa.wiktionary.org/w/index.php?title=उपकुम्भ&oldid=492829" इत्यस्माद् प्रतिप्राप्तम्