उपकृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपकृत¦ त्रि॰ उप + कृ--क्त।

१ कृतोपकारे यस्योपकारः कृतस्तस्मिन्। भावे क्त।

२ उपकारे न॰
“उपकृत बहु तत्र-किमुच्यते सुजनता प्रथिता भवता परम्” सा॰ द॰। उपकृतमनेन इष्टा॰ इनि। उपकृतिन् येनोपकारः कृत-स्तस्मिन् त्रि॰ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपकृत¦ mfn. (-तः-ता-तं)
1. Benefited, assisted.
2. Done kindly or benefi- cently, rendered as assistance. n. (-तं) A favour, a benefit. E. उप before कृ to do, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपकृत [upakṛta], p. p. Assisted, benefited, served &c. -तम् Aid, favour, obligation; गता नाशं तारा उपकृतमसाधाविव जने Mk.5.25.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपकृत/ उप-कृत mfn. helped , assisted , benefited

उपकृत/ उप-कृत mfn. rendered as assistance , done kindly or beneficently etc.

उपकृत/ उप-कृत mfn. ifc. g. कृता-दिPa1n2. 2-1 , 59

उपकृत/ उप-कृत n. help , favour , benefit S3ak. 165 a Sa1h.

"https://sa.wiktionary.org/w/index.php?title=उपकृत&oldid=492836" इत्यस्माद् प्रतिप्राप्तम्