उपक्रमः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपक्रमः, पुं, (उप + क्रम + घञ् । नोदात्तोपदेशस्य इति न वृद्धिः ।) ज्ञात्वारम्भः । अयमस्योपायः अनेनैतत् सिध्यतीति ज्ञात्वा प्रथमारम्भः ॥ उपधा । राज्ञा धर्म्मकामार्थभयैः अमात्यादेर्यत् परीक्षणं भावतत्त्वनिरूपणम् ॥ प्रक्रमः । प्रथमारम्भः । इत्यमरः ॥ विक्रमः । चिकित्सा । इति मेदिनी ॥ पलायनम् । इति हेमचन्द्रः ॥ (उपायः । यथा, -- “सामादिभिरुपक्रमैः” । इति मनुः । ७ । १०७ । आरम्भः । यथा, -- “रामोपक्रममाचख्यौ रक्षः- परिभवं नवम्” ॥ १२ । ४२ । इति रघुः । “उप- क्रम्यते इत्युपक्रमः कर्म्मणि घञ् । रामस्य कर्तुरुप- क्रमः रामोपक्रमं रामेणादौ उपक्रान्तमित्यर्थः । उपज्ञोपक्रमं तदाचिख्यासायामिति क्लीवत्वम्” । इति तट्टीका ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपक्रमः [upakramḥ], 1 Beginning, commencement; रामोपक्रम- माचख्यौ रक्षःपरिभवं नवम् R.12.42 begun by Rāma; किमुपक्रमो रावणः Mv.2.

Approach, advance; साहस˚ forcible advance Māl.7; so योषितः सुकुमारोपक्रमाः ibid.

An undertaking, work, enterprize.

A plan, contrivance, means, expedient, stratagem, remedy; सामादि- भिरुपक्रमैः Ms.7.17,159; M.3; R.18.15; Y.1.345; Śi.2.76.

Attendance on a patient, treatment, practice of medicine, physicking.

A test of honesty, trying the fidelity of a friend &c.; see उपधा.

A kind of ceremony preparatory to reading the Vedas.

Heroism, Courage.

Flight.

Behaviour, action; यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमः Rām.5.64.3.

The rim of a wheel; Hch.

"https://sa.wiktionary.org/w/index.php?title=उपक्रमः&oldid=237007" इत्यस्माद् प्रतिप्राप्तम्