उपक्रिया

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपक्रिया¦ स्त्री उप + कृ--भावे श। उपकारे
“तमपीह गुरुंविद्यात् श्रुतोपक्रियया तया” मनुः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपक्रिया/ उप-क्रिया f. the act of bringing near to

उपक्रिया/ उप-क्रिया f. favour , assistance , help , benefit , service Mn. ii , 149 Ra1jat.

उपक्रिया/ उप-क्रिया f. means , expedient

उपक्रिया/ उप-क्रिया f. remedy Car.

"https://sa.wiktionary.org/w/index.php?title=उपक्रिया&oldid=492844" इत्यस्माद् प्रतिप्राप्तम्