सामग्री पर जाएँ

उपक्षि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपक्षि [upakṣi], 1 P. or pass.

To waste away, decay, be exhausted, disappear.

(2, 6. P.) वTo dwell near (Ved.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपक्षि/ उप- Pass. -क्षीयते, to waste away , decay , be consumed or exhausted TBr.

उपक्षि/ उप- P. -क्षेति( RV. ; 3. pl. -क्षियन्तिAV. iv , 30 , 4 RV. ; Pot. 1. pl. -क्षयेमAV. xix , 15 , 4 )to stay or dwell near or at , abide , dwell on( lit. and fig. ) RV. AV.

"https://sa.wiktionary.org/w/index.php?title=उपक्षि&oldid=237117" इत्यस्माद् प्रतिप्राप्तम्