उपगम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपगमः, पुं, (उप + गम् + अप् ।) अङ्गीकारः । निकटगमनम् । इति मेदिनी ॥ (यथा रघौ ६ । ६९ । “तं प्राप्य सर्व्वावयवानवद्यं व्यावर्त्ततान्योपगमात् कुमारी” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपगम¦ पु॰ उप + गम--भावे घञ् अवृद्धिः।

१ समीपगमने,

२ अङ्गीकारे

३ ज्ञाने, च
“सीमन्ते च त्वदुपगमजं यत्र नीपंवधूनाम्” मेघ॰।
“व्याव{??}न्योपगमात् कुमारी” मृग-वनोपगमक्षमवेशभृत्”। भावे ल्युट्। उपगमन[Page1202-a+ 38] मप्यत्र।
“यथा कर्म्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम्” भा॰ आ॰

१०

३ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपगम¦ m. (-मः)
1. Agreement, promise.
2. Approach, approximation.
3. Suffering, feeling.
4. Acquaintance, society, intercourse.
5. Get- ting, having, obtaining. E. उप near, गम् to go, and अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपगमः [upagamḥ] मनम् [manam], मनम् 1 Going to, drawing towards, approach; सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् Me.67 your advent; व्यावर्ततान्योपगमात्कुमारी R.6.69,9.5.

Knowledge, acquaintance.

Attainment, acquiring; विश्वासोपगमादभिन्नगतयः Ś.1.14.

Intercourse (as of the sexes).

Society, company; न पुनरधमानामुपगमः H.1. 117.

Undergoing, suffering, feeling.

Acceptance, receipt.

An agreement, promise.

A particular high number.

नम् Assumption, accepting, taking up; अप्राप्तस्य हि प्रापणमुपगमनम् । ŚB. on MS.12.1.21.

Performing, observing (आचरण); चकार सन्ध्योपगमादि सत्तमः Bhāg,1.7.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपगम/ उप-गम m. approach , coming to , approximation R. Megh. Ragh. Sarvad. etc.

उपगम/ उप-गम m. entering (into any state or condition) , obtaining , acquiring , having S3ak. 14 c

उपगम/ उप-गम m. approaching respectfully , veneration BhP.

उपगम/ उप-गम m. coming near to , perceiving Comm. on Das3ar.

उपगम/ उप-गम m. acquaintance , society

उपगम/ उप-गम m. intercourse (as of the sexes) L.

उपगम/ उप-गम m. undergoing , suffering , feeling L.

उपगम/ उप-गम m. agreement , promise L.

उपगम/ उप-गम m. a particular number( Buddh. )

"https://sa.wiktionary.org/w/index.php?title=उपगम&oldid=492857" इत्यस्माद् प्रतिप्राप्तम्