उपगा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपगा¦ पु॰ उप + गै--क्विप्। यज्ञे

१ उपगातरि ऋत्विग्भेदे। भावे अङ्।

२ उपगाने स्त्री
“उपगादर्शनाच्च” कात्या॰

६ ,

७ ,

३ ,
“उपगानदर्शनाच्चैवमवसीयते कर्कः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपगा [upagā], m. (गाः) A priest in a sacrifice who sings the hymns. f. Accompaniment of a song.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपगा/ उप- (for 2. See. उप-गै) P. -गाति( Subj. -गात्; 3. pl. -गुस्; aor. 1. sg. -गेषम्VS. v , 5 )to go near to , arrive at; to come into , undergo RV. i , 164 , 4 ; vii , 93 , 3 AV. ; to go , walk( पथा, a way) RV. i , 38 , 5 VS. S3Br.

उपगा/ उप-गा f. accompaniment of a song Ka1tyS3r. La1t2y. Jaim.

"https://sa.wiktionary.org/w/index.php?title=उपगा&oldid=237221" इत्यस्माद् प्रतिप्राप्तम्