उपग्रह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपग्रहः, पुं, (उपगृह्यते इति । उप + ग्रह + अप् ।) वन्दी । इत्यमरः ॥ व~दुयान् इति भाषा । उप- योगः । अनुकूलः । इति मेदिनी ॥ (ग्रहसदृशो ज्योतिःपदार्थभेदः । यथा महाभारते ३ । स्कन्द- शत्रुसमागमे २२६ । १ ॥ “ग्रहाः सोपग्रहाश्चैव ऋषयो मातरस्तथा । हुताशनमुखाश्चैव दीप्ताः परिषदां गणाः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपग्रह पुं।

बन्दिशाला

समानार्थक:प्रग्रह,उपग्रह,वन्दी

2।8।119।1।2

प्रग्रहोपग्रहौ बन्द्यां कारा स्यात्बन्धनालये। पूंसि भूम्न्यसवः प्राणाश्चैवं, जीवोऽसुधारणम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपग्रह¦ पु॰ उप + ग्रह--अप्।

१ काराबन्धने,

२ वन्दीकरणे,

३ उपयोगे,

४ आनुकूल्ये च। कर्मणि घञ्।

५ कारारुद्धवन्ध्याम्। उपगतोग्रहं सादृश्येन अत्या॰ स॰। ज्योतिषोक्ते

६ ग्रहतुल्ये ज्योतिः पदार्थे राहुकेत्वादौ
“ग्रहाः सोप-ग्रहाश्चैव दृप्ताः परिषदां गणाः। एते चान्येच बहवो-घोरास्त्रिदिववासिनः। परिचार्य्य महासेनं स्थितामातृगणैः सह” भा॰ व॰

२२

६ अ॰
“उपग्रहाः राहु-प्रभृतयः नीलक॰
“सूर्य्यभात् पञ्चमं धिष्ण्यं ज्ञेयं विद्यु-न्मुखाभिधम्। शून्थञ्चाष्टमगं प्रोक्तं सन्निपातं चतुर्द्दशम्। केतुरष्टादशं प्रोक्तमुल्का स्यादेवविंशतिः। द्वाविंशतितमंकम्पस्त्रयोविंशञ्च वज्रकम्। निर्घातश्चतुर्विंशमुक्ता अष्टावु-पाग्रहाः” ज्यो॰ त॰ उक्ते सूर्य्याक्रान्तनक्षत्रात् पञ्चमादिषुविद्युन्मुखादिसमाह्वयेषु

७ नक्षत्रेषु। तत्फलञ्च
“प्रस्थानेविघ्नदा प्रोक्ताः सर्वकार्य्येषु सर्वदा” क्रूरवेधसमायोगे यस्योपग्रहसम्भवः। तस्य मृत्युर्न सन्देहो रोगाद्वाऽथ रणादपिज्यो॰ त॰।

८ उपग्रहणशब्दार्थे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपग्रह¦ m. (-हः)
1. A prisoner, a man or animal in confinement.
2. Fa- vour, encouragement.
3. Assistance.
4. Peace purchased by the cession of every thing.
5. Seizure.
6. The presiding spirit or cause directing a planet's motion.
7. A minor planet or any heavenly body of a secondary kind, as a comet, a meteor, a falling star, &c.
8. A heap of kusa grass. E. उप near, ग्रह् to take, अप् affix or ग्रह a planet, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपग्रहः [upagrahḥ], 1 Confinement, seizure.

Defeat, frustration; अपि च विहिते मत्कृत्यानां निकाममुपग्रहे Mu.4.2.

A prisoner.

Joining, addition.

(a) Favour, encouragement, assistance, conciliation; सोपग्रहम् K.156. परविषये कृत्याकृत्यपक्षोपग्रहः । Kau. A.1. अमित्रोपग्रहं चास्य ते कुर्युः क्षिप्रमापदि Mb.12.96.14. (b) Favourableness, kindness, complacence; सोपग्रहं K.264.

Use.

A kind of peace purchased by giving over every thing; cf. क्रियते प्राणरक्षार्थं सर्वदानादुपग्रहः H.4.121.

The voice or pada of a verb; सुप्तिङुपग्रहलिङ्गनराणां Mbh. III.1.85;1.4; and 2.127.

A pile or heap of kuśa grass.

The presiding spirit or cause which directs a planet's motion.

A minor planet राहु, केतु &c.), a secondary heavenly body, such as a comet, meteor.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपग्रह/ उप-ग्रह m. (for 2. See. s.v. )seizure , confinement L.

उपग्रह/ उप-ग्रह m. a prisoner L.

उपग्रह/ उप-ग्रह m. a handful (of कुशgrass) Ka1ty.

उपग्रह/ उप-ग्रह m. adding , addition (of a sound) Comm. on Pa1n2.

उपग्रह/ उप-ग्रह m. an एused as निधन(See. )at the end of a सामन्La1t2y. vii , 8 , 11

उपग्रह/ उप-ग्रह m. alteration , change Sam2hUp. ii , 3

उपग्रह/ उप-ग्रह m. propitiation , conciliation , coaxing Das3ar.

उपग्रह/ उप-ग्रह m. a kind of संधिor peace (purchased by the cession of everything) Ka1m. Hit.

उपग्रह/ उप-ग्रह m. the पदor voice of a verb Comm. on Pa1n2.

उपग्रह/ उप-ग्रह m. a kind of demon causing diseases (supposed to preside over the planets) Hariv. 9562.

उपग्रह/ उप-ग्रह m. (fr. ग्रहwith उपimplying inferiority) , a minor planet or any heavenly body of a secondary kind , a comet , meteor , falling star etc. MBh. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपग्रह पु.
(उप + ग्रह् + अप्) ‘निधन’ के प्रारम्भ में स्वरित स्वर में गायी जाने वाली ‘ए’ ध्वनि; घर्म-संज्ञक कृत्य में गेय साम का अन्तिम भाग, ला.श्रौ.सू. 1.6.1-14; श्रौ.को. (अं) 2.265।

"https://sa.wiktionary.org/w/index.php?title=उपग्रह&oldid=492864" इत्यस्माद् प्रतिप्राप्तम्