उपचय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपचयः, पुं, (उप + चि + अच् ।) वृद्धिः । उन्नतिः । (“स्वशक्त्युपचये केचित् परस्य व्यसने परे” । इति माघः । २ । ५७ । “तदेतेषामस्मत्पुत्त्राणां ज्ञानोपचये भवन्तः प्रमाणम्” । इति हितोप- देशे कथामुखम् ।) लग्नात् तृतीयषष्ठदशमैका- दशस्थानानि । इति ज्योतिषम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपचय¦ पु॰ उप + चि--भावे अच्।

१ वृद्धौ

२ उन्नतौ
“स्वश-क्त्युपचये केचित् परस्य व्यसने परे” माघः।
“तदेतेषाम-स्मत्पुत्राणां ज्ञानोपचये भवन्तः प्रमाणम्” हितो॰
“षडृतवो भवन्ति दोषोपचयप्रकोपोपशमननिमित्तम्” सुश्रु॰।
“षष्ठत्रिदशलाभाश्च लग्नादुपचयाः स्मृताः” इतिज्योतिषोक्ते

३ लग्नात् षष्ठादिस्थानेषु च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपचय¦ m. (-यः)
1. Quantity, heap.
2. Elevation.
3. Prosperity.
4. Excess.
5. The third, sixth, tenth, and eleventh degrees from the first of a zodiacal sign. E. उप above, चि to collect, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपचयः [upacayḥ], 1 Accumulation, addition, accession; येन मूर्तीनामुपचयापचयाश्च लक्ष्यन्ते तं कालमाहुः Mbh. on II.2.5.

Increase, growth, excess; बल˚ K.15; स्वशक्त्युपचये Śi.2.57; अम्भसामुपचयाय 9.32; भाग्य˚ Ratn.1.6 dawn of good fortune; so ज्ञान˚, मांस˚.

Quantity, heap.

Prosperity, elevation, rise. शिवस्योपचयं वीक्ष्य तथापचय- मात्मनः । Śiva B.25.32.

The third, sixth, tenth and eleventh house or position from the first of a zodiacal sign (or a lagna q. v.). -Comp. -अपचय (du.) rise and fall, prosperity and decay. -भवनम् a species of the Daṇḍaka metre.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपचय/ उप-चय See. उप-1. चि.

उपचय/ उप-चय m. accumulation , quantity , heap

उपचय/ उप-चय m. elevation , excess

उपचय/ उप-चय m. increase , growth , prosperity MBh. Sus3r. Hit. etc.

उपचय/ उप-चय m. ( उपचयं1. कृ, to promote or advance the prosperity of , help , assist Ka1m. )

उपचय/ उप-चय m. addition Ka1tyS3r.

उपचय/ उप-चय m. the third , sixth , tenth , and eleventh of the zodiacal signs VarBr2S. etc.

"https://sa.wiktionary.org/w/index.php?title=उपचय&oldid=492870" इत्यस्माद् प्रतिप्राप्तम्