उपचयः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपचयः, पुं, (उप + चि + अच् ।) वृद्धिः । उन्नतिः । (“स्वशक्त्युपचये केचित् परस्य व्यसने परे” । इति माघः । २ । ५७ । “तदेतेषामस्मत्पुत्त्राणां ज्ञानोपचये भवन्तः प्रमाणम्” । इति हितोप- देशे कथामुखम् ।) लग्नात् तृतीयषष्ठदशमैका- दशस्थानानि । इति ज्योतिषम् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपचयः [upacayḥ], 1 Accumulation, addition, accession; येन मूर्तीनामुपचयापचयाश्च लक्ष्यन्ते तं कालमाहुः Mbh. on II.2.5.

Increase, growth, excess; बल˚ K.15; स्वशक्त्युपचये Śi.2.57; अम्भसामुपचयाय 9.32; भाग्य˚ Ratn.1.6 dawn of good fortune; so ज्ञान˚, मांस˚.

Quantity, heap.

Prosperity, elevation, rise. शिवस्योपचयं वीक्ष्य तथापचय- मात्मनः । Śiva B.25.32.

The third, sixth, tenth and eleventh house or position from the first of a zodiacal sign (or a lagna q. v.). -Comp. -अपचय (du.) rise and fall, prosperity and decay. -भवनम् a species of the Daṇḍaka metre.

"https://sa.wiktionary.org/w/index.php?title=उपचयः&oldid=237436" इत्यस्माद् प्रतिप्राप्तम्