उपचर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपचर/ उप-चर mfn. accessory , supplementary S3a1n3khBr.

उपचर/ उप-चर m. access , approach S3Br. ii , 3 , 4 , 30

उपचर/ उप-चर m. attendance , cure Sus3r. (See. सू-पचर.)

"https://sa.wiktionary.org/w/index.php?title=उपचर&oldid=492871" इत्यस्माद् प्रतिप्राप्तम्