उपचार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपचार, पुं, (उप + चर + घञ् ।) रोगप्रतिकारः । तत्पर्य्यायः । उपचर्य्या २ चिकित्सा ३ रुक्प्रति- क्रिया ४ निग्रहः ५ वेदनानिष्टा ६ क्रिया ७ उप- क्रमः ८ शमः ९ । इति राजनिर्घण्टः ॥ सेवा । (“समे चिरायास्खलितोपचाराम्” । इति रघौ, ५ । २० ।) व्यवहारः । (“प्रयुक्तपाणिग्रहणोप- चारौ” । इति कुमारे ७ । ८६ ।) उत्कोचः । इति हेमचन्द्रः ॥ परस्य रञ्जनार्थं असत्यभाषणम् । यथा, कुमारे ४ । ९ । “उपचारपदं नचेदिदं त्वमनङ्गः कथमक्षता रतिः” ॥ “उपचारज्ञता दाक्ष्यं” इति चरके सूत्रस्थाने नवमेऽध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपचार¦ पु॰ उप + चर--घञ्।

१ चिकित्सायां,

२ सेवायां,
“समे चिरायास्खलितोचाराम्”।
“उपचाराञ्जलिखिन्न-[Page1204-a+ 38] हस्तया” रघुः।

३ व्यवहारे,
“स्मृतेः उपचारात् अन्या-र्थदर्शनाच्च” शव॰ भा॰ भूरिप्रयोगः अविग्रहशब्दे

४५

१ पृष्ठे दर्शितः।

४ उत्कोचे

५ लक्षणया शक्यार्थत्यागेनान्यार्थबोधने

६ अयथार्थवाक्येन सन्तोषकरणे च
“उपचारपदंन चेदिदमिति” कुमारः

७ धर्म्मानुष्ठानमात्रे
“वैश्यशूद्रोप-चारञ्च”
“व्रतचर्य्योपचारञ्च” मनुः।
“प्रयुक्तपाणि-ग्रहणोपचारौ” कुमा॰। करणे घञ्।

८ पूजासाधनेद्रव्यभेदे
“सन्मङ्गलोपचाराणां सैवादिरचनाऽभवत्” रघुःपूजाङ्गीपचाराश्च नानाविधाः तत्र सर्वोपचारमन्त्रास्तुश्रीतारपूर्ब्बाः, कल्पयामि नमः इत्यन्ताः कार्य्याः।
“सिद्धजामले
“श्रीतारञ्च मुखे कृत्वा देयस्य भुवनेश्वरि!कल्पयामि नमः पश्चादुपचारेष्वयम् विधिरिति” इत्युपक्रम्यतन्त्रसारे
“चतुःषष्ठ्युपचाराः दर्शिताः यथा आ-सनारोपणम्

१ । सुगन्धितैलाभ्यङ्गः

२ । मज्जनशालाप्रवे-शनम्

३ । मज्जनमणिपीठोपरिवेशनम्

४ । दिव्यस्नानीय-मुद्वर्त्तनम्

५ । उष्णोदकस्नानम्

६ । कनककलसस्थितस-कलर्तार्थाभिषेचनम्

७ । धौतवस्त्रपरिमार्ज्जनम्

८ । अरुण-दुकूलपरिधानम्

९ अरुणदुकूलोत्तरीयम्

१० । आलेपमण्डप-प्रवेशनम्

११ । आलेपमणिपीठोपवेशनम्

१२ । चन्दनागु-रुकुङ्कुमकर्पूरकस्तूरीरोचनादिव्यगन्धसर्वाड्रानुलेपनम्

१३ । केशभारस्य कालागुरुधूपमल्लिकामालतीजातीचम्पकाशो-कशतपत्रपूगकुहरीपुन्नागकह्लारयूथीसर्वर्त्तुकुमुममालाभूष-णम्

१४ । भूषणमण्डपप्रवेशनम्

१५ । भूषणमणि-पीठोपवेशनम्

१६ । नवमणिमुकुटम्

१७ । चन्द्रशक-लम्

१८ । सीमन्तसिन्दूरम्

१९ । तिलकरत्नम्

२० । कालाञ्जनम्

२१ । कर्ण्णपालियुगलम्

२२ । नासाभर-णम्

२३ । अधरयावकम्

२४ । प्रपदभूषणम्

२५ । कनकचित्रपादुका

२६ । महापादका

२७ । मुक्तावलिः

२८ एकावलिः

२९ । देवछन्दकः

३० । केयूरयुगलचतुष्ट-यम्

३१ । वलयावलिः

३२ । उर्मिकावलिः

३३ । का-ञ्चिदाम

३४ कटीसूत्रम्

३५ । शोभाख्याभरणम्

३६ । पाद-कटकम्

३७ । रत्ननूपुरम्

३८ । पादाङ्गुलोयकम्

३९ । एककरे पाशः

४० । अन्यकरे अङ्कुशः

४१ । पूर्ण्णेषुचा-पम्

४२ । अपरकरे पुष्पवाणाः

४३ । श्रीमन्माणिक्य-पादुका

४४ । स्वसमानवेशाभिरावरणदेवताभिः सह-सिंहासनारोहणम्

४५ । कामेश्वरपर्य्यङ्कोपवेशनम्

४६ । अमृताशनचषकम्

४७ । आचमनीयम्

४८ । कर्पूर-वटिका

४९ । आनन्दोल्लासः

५० । सविलासहास

५१ । [Page1204-b+ 38] मङ्गलारत्रिकम्

५२ । श्वेतच्छत्रम्

५३ । चामरयुग-लम्

५४ । दर्पणः

५५ । तालवृन्तम्

५६ । गन्धः

५७ । पुष्पम्

५८ । धूपः

५९ । दीपः

६० । नैवेद्यञ्च

६१ । एतानि कल्पयेत् एषामुपचाराणामभावे तन्मन्त्राजप्याः।
“तदुक्तं नवरत्नेश्वरे।
“चतुःषष्ट्युपचाराणामभावेतन्मनुं जपेत्। तत्तदेव फलं विन्देत् साधकः स्थिर-मानसः”।
“आचमनीयं प्रदातव्यमपचारान्तरान्तरे” तन्त्रसा॰तानि च त्रीणि
“स्नाने वस्त्रे च नैवेद्ये दद्यादाचमनीयकम्” नरसिंहपु॰ तेन चतुषष्टिपूरणम्। एतच्च श्रीविद्याप्रकरणी-यत्वात्तद्विषयम्। अन्यत्र यथागमं कल्पनीयम्। शङ्का-चार्य्येण तु स्तोत्रच्छलेन अन्यविधाः चतुःषष्ट्यु पचाराद-र्शिता विस्तरभयान्न ते दर्शितास्तत्स्तोत्रेऽवसेयाः। अथाष्टादशोपचाराः।
“आसनम्

१ स्वागतम्

२ पाद्यम्

३ अर्घ्यम्

४ आचमनीयकम्

५ । स्नानम्

६ वस्त्रो-पवीतञ्च

७ मूषणानि च सर्वशः

८ । गन्धम्

९ पुष्पम्

१० तथा धूपम्

११ दीपम्

१२ अन्नञ्च

१३ तर्पणम्

१४ माल्यानुवेपनेचैव

१५

१६ नमस्कारविसर्ज्जने

१७

१८ । अष्टादशोपचारैस्तु मन्त्री पूजां समाचरेत्”। अथ षोडशो-पचाराः।
“पाद्यमर्घ्यन्तथाचामं स्नानं वसनभूषणे। गन्धंपुष्पधूपदीपं नैवेद्याचमनन्ततः। ताम्ब लमर्च्चने स्तोत्रंतर्पणञ्च नमस्क्रियाम्। प्रयोजयेत् प्रपूजायामुपचारांस्तुषोडश” अथ दशोपचाराः।
“पाद्यमर्घ्यं तथाचामो मधु-पर्काचमौ तथा। गन्धादयोनिवेद्यान्ता उपचारा दश क्रमात्। अथ पञ्चोपचाराः।
“गन्धपुष्पं तथा धूपं दीपं नैवेद्यमेवच। अखण्डं फलमासाद्य केवलं लभते ध्रुवम्” तन्त्रसा॰विधानपा॰ विण्णुविषये अन्यविधा षोडशोपचारादर्शिताः ते च तत्तन्मन्त्रसहिता मत्कृततुलादानादिप-द्धतौ

२२

८ पृष्ठे दर्शिताः। आ॰ त॰
“आसन स्वागतंपाद्यमर्घ्य माचनीयकम्। मधुपर्काचमं स्नानवसनाभर-णानि च। गन्धपुष्पे धूपदीपौ नैवद्यं वन्दनं तथा” एवंषोडशोपचाराः पठिता शक्तिभेदात् भेद उन्नेयः। तत्रासनादिकं यथा देयं तथोक्तं कालि॰ पु॰
“आसनंप्रथमं दद्यात् पौष्पं दारवमेव वा”। (वाकारात् रज-ताद्यासनम्)।
“पाद्यार्थमुदकं पाद्यं केवलं तोयमेव तत्। तत्तैजसेन पात्रेण शङ्खेनाथ प्रदापयेत्”। (अर्घ्यमर्घ्य शब्देउक्तम्)।
“उदकं दीयते यत्तु प्रसन्नं फेनवर्जितम्। आचमनाय देवेभ्यस्तदाचमनमिष्यते। तत्तैजसेन पात्रेणशङ्खेनापि प्रदापयेत्। स्वर्ण्णरत्नोदके स्नानं कर्पूराद्य[Page1205-a+ 38] धिवासितम्। तैजसैः कांस्यपात्रैर्वा शङ्खेनाथ प्रदापयेत्। यद्दीयते देवताभ्यो गन्धपुष्पादिकं तथा। अर्घपात्र-स्थितैस्तोयैरभिषिच्य समुत्गृजेत्। नैवेद्यं दक्षिणे वा मेपुरतो वा न पृष्ठतः। दीपं दक्षिणतो दद्यात् पुरतो वा नवामतः। वामतस्तु तथा धूपमग्रे वा न तु दक्षिणे। निवे-दयेत् पुरोभागे गन्धपुष्यञ्च मूषणम्” नरसि॰ पु॰।
“कार्पासं सर्वतोभद्रं दद्योत सर्वेभ्य एव हि। नैकान्त-रक्तं दद्यात्तु वासुदेवस्य चेलकम्। तत् पूर्व्वं पूजयित्वैवमन्त्रैर्देवाय चोत्सृजेत्। निर्दशं मलिनं जीर्णं छिन्नंगात्रावलिङ्गितम्। परकीयं चाणुदष्टं सूचीविद्धं तथो-षितम्। उप्तकेशं विधूतञ्च श्लेष्ममूत्रादिदूषितम्। वर्जयेत् स्वोपयोगे च यज्ञादावुपयोजने”। (उप्तकेशंकेशेन सह वापितम्)।
“पताकाध्वजवस्त्रादौ स्यूतं वस्त्रंनियोजयेत्। ग्रैवेयकादि संसक्तं सौवर्ण्णं राजतञ्च वा। निवेदयेत्तु देवेभ्यो नान्यतैजससम्भवम्। प्रावरः पानपात्रञ्च गण्डको गृहमेव च। पर्थ्यङ्कादि यदन्यच्च सर्व्वंतदुपभूषणम्”। गन्धविशेषो गन्धशब्दे वक्ष्यते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपचार¦ m. (-रः)
1. Service, attendance.
2. Physicking, the practice of medicine.
3. Practice, profession, usage.
4. A present, a bribe.
5. Presenting delicacies or necessaries, water, betel, &c.
6. Tending the sick, nursing.
7. Solicitation, request.
8. Incomplete act, one in progress.
9. A form of speech, a phrase that leaves something to be inferred ellipsis, &c. E. उप well, much, &c. चर् to go, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपचारः [upacārḥ], 1 Service, attendance; honouring worshipping, entertaining; Mk.4; अस्खलितोपचाराम् R.5.2; K.344.

Civility, politeness, courtesy, polite behaviour, (external display of courtesy); ˚परिभ्रष्टः H.1.114. devoid of civility, uncourteous; ˚विधिर्मनस्विनीनाम् M.3.3; उपचारैरुपाचरत् Ks.16.29; मिथ्योपचारैश्च वशीकृतानाम् H.1.75; नोपचारेण ब्रूयाः Rām.; ˚पदं न चेदिदम् Ku.4.9. a merely complimentary saying, a flattering compliment; ˚मात्रमधुरम् K.222,27; M.4; ˚क्रिया Ms. 8.357 showing marks of favour, courting, (sending perfumes &c.).

Salutation, usual or customary obeisance, homage; नोपचारमर्हन्ति Ś.3.17; ˚यन्त्रणया M.4; ˚अतिक्रमम् 4,5; ˚अञ्जलिः R.3.11 folding the hands in salutation.

A form or mode of address or salutation; तेन वाक्योपचारेण विस्मिताः राजसत्तमाः Mb.5.162. 45; रामभद्र इत्येव मां प्रत्युपचारः शोभते तातपरिजनस्य U.1; यथा गुरुस्तथोपचारेण 6; V.5; Śi.9.78.

External show or form, ceremony; प्रावृषेण्यैरेव लिङ्गैर्मम राजोपचारः V.4 royal service, pomp or state of royalty; भूषणाद्युप- चारेण Mu.3.23. v. l.

A remedy, physicking, application of cure, of remedy; शिशिर˚ Dk.15; शीत˚ Pt.1; Dk.23; K.12.

Practice, performance, art, conduct, management, procedure; व्रतचर्या˚ Ms.1. III; प्रसाधन˚ 1.32,9.259; कामोपचारेषु Dk.81 in the conduct of love-affairs; समन्त्रं सोपचारम् (अस्त्रम्) Mb.; अवेशसदृशप्रणयोपचाराम् Mk.8.23 course of love &c.; वाक्यो- पचारे कुशला Rām.2.44.3 skilled in the employment of words; use, usage; यत्र लौकिकानामुपचारः v. l. for व्याहारः in U.6.

Means of doing homage or showing respect; प्रकीर्णाभिनवोपचारम् (राजमार्गम्) R.7.4 (hanging garlands &c.); 5.41.

Hence, any necessary or requisite article (of worship, ceremony, decoration, furniture &c.); presenting flowers, perfumes &c.; सन्मङ्गलोपचाराणाम् R.1.77; क्लृप्तोपचारां चतुरस्रवेदीम् Ku.7.88; कुसुमैः कृतोपचारः V.2; so ˚रमणीयतया Ś.6; ˚वत्सु मञ्चेषु R.6.1 the necessary decorations (canopy &c.); (the Upachāras or articles of worship are variously numbered, being 5, 1, 16, 18 or 64).

Behaviour, conduct, demeanour; वैश्यशूद्रोपचारं च Ms.1.116; (religious) conduct in life; साधूनामुपचारज्ञः Rām.; परिजन˚ Mk.1.

Use, employment; K.183.

Any religious performance, a ceremony; प्रयुक्तपाणिग्रहणोपचारौ Ku.7.86; Mv.1.24.

(a) Figurative or metaphorical use, secondary application (opp. मुख्य or primary sense); अचेतने$पि चेतनवदुपचारदर्शनात् Ś. B; कूलं पिपतिषतीत्यचेतने$पि कूले चेतनवदुपचारो दृश्यते Mbh. on P.IV. 3.86 personification; so छत्रिणो गच्छन्तीत्येकेनापि छत्रिणा बहूनां छत्रित्वोपचारदर्शनात् Ś. B.; करणे कर्तृत्वोपचारात् ibid.; न चास्य करधृतत्वं तत्त्वतो$स्तीति मुख्ये$पि उपचार एव शरणं स्यात् K. P.1. (b) Supposed or fancied identification founded on resemblance; उभयरूपा चेयं शुद्धा उपचारेणामिश्रि- तत्वात् K. P.2. (S. D. explains उपचार by अत्यन्तं विशकलितयोः सादृश्यातिशयमहिम्ना भेदप्रतीतिस्थगनमात्रम्).

A bribe.

A pretext; Śi.1.2.

A request, solicitation.

Occurrence of स् and ष् in the place of Visarga.

N. of a परिशिष्ट of the Sāmaveda.-Comp. -च्छलम् A kind of fallacious inference to be refuted by reference to the real sense of a word used metaphorically, e. g. if any one from the sentence मञ्चाः क्रोशन्ति were to conclude that the मञ्च (platform) really cries and not persons on the platform. Nyāyadarśana.-पदम् A courteous or polite word, a mere compliment. उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः । Ku.4.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपचार/ उप-चार m. approach , service , attendance Hcat. i , 111 , 2 seqq.

उपचार/ उप-चार m. act of civility , obliging or polite behaviour , reverence S3Br. MBh. S3ak. etc. (64 उपचारs are enumerated in the तन्त्र-सार, quoted by T. )

उपचार/ उप-चार m. proceeding , practice

उपचार/ उप-चार m. behaviour , conduct

उपचार/ उप-चार m. mode of proceeding towards( gen. ) , treatment S3Br. MBh. A1p. Mn. etc.

उपचार/ उप-चार m. attendance on a patient , medical practice , physicking Sus3r. Pan5cat. Vikr.

उपचार/ उप-चार m. a ceremony Kum. vii , 86

उपचार/ उप-चार m. present , offering , bribe

उपचार/ उप-चार m. solicitation , request L.

उपचार/ उप-चार m. ornament , decoration Kum. Ragh. vii , 4

उपचार/ उप-चार m. a favourable circumstance Sa1h. 300

उपचार/ उप-चार m. usage , custom or manner of speech Nya1yad.

उपचार/ उप-चार m. a figurative or metaphorical expression(534462 रात्ind. metaphorically) , metaphor , figurative application Sa1h. Sarvad. Comm. on S3is3. etc.

उपचार/ उप-चार m. pretence , pretext L.

उपचार/ उप-चार m. a kind of संधि(substitution of स्and ष्in place of विसर्ग) Ka1s3. on Pa1n2. 8-3 , 48

उपचार/ उप-चार m. N. of a परिशिष्टof the साम-वेद.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


UPACĀRA (H : ospitality). They are sixteen in number. (Things to be offered to the guest). They are called Ṣoḍaśopacāras. They are given below:--(1) Āsana (seat) (2) Pādya (water to wash feet (3) Arghya (water to drink) (4) Snānīya (bath) (5) Anulepana (ashes or other fragrant things for besmearing) (6) Dhūpa (smoke) (7) Dīpa (light) (8) Naivedya (food) (9) Tāmbūla (Betel) (10) Śītalajala (cool drinks) (11) Vasana (clothing) (12) Bhūṣaṇa (ornaments) (13) Mālya (garland) (14) Gandha (sweet-smelling things) (15) Ācamanīyaka (water to rinse mouth) (16) Sutalpa (Good bed).

These are the sixteen offerings that we have to give to our guests.


_______________________________
*3rd word in right half of page 807 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपचार पु.
(उप + चर् + घञ्) यज्ञीय कृत्य का अनुष्ठान ‘उत्तरत उपचारो विहारः’; सभी पौरोहित्य अनुष्ठान साधारण- तया विहार के उत्तर तरफ सम्पन्न किये जाते हैं, आप.श्रौ.सू. 24.2.1०, का.श्रौ.सू. 1.8.26 (श.ब्रा. 3.3.3.19)। उपजुहुयात् (उप + हु + लिङ् प्र.पु.ए.व.) चमसाध्वर्यु लोग परिप्लवा इत्यादि से ‘अनुवषट्कार अर्थात् द्वितीयक वषट्कार के पूर्व अतिरिक्त सोम रस की आहुति दें।’ (प्राग्होमाद् इति अनुवषट्कारहोमोऽभिप्रेतः); आप.श्रौ.सू. 14.18.2।

"https://sa.wiktionary.org/w/index.php?title=उपचार&oldid=492874" इत्यस्माद् प्रतिप्राप्तम्