उपचारः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपचारः [upacārḥ], 1 Service, attendance; honouring worshipping, entertaining; Mk.4; अस्खलितोपचाराम् R.5.2; K.344.

Civility, politeness, courtesy, polite behaviour, (external display of courtesy); ˚परिभ्रष्टः H.1.114. devoid of civility, uncourteous; ˚विधिर्मनस्विनीनाम् M.3.3; उपचारैरुपाचरत् Ks.16.29; मिथ्योपचारैश्च वशीकृतानाम् H.1.75; नोपचारेण ब्रूयाः Rām.; ˚पदं न चेदिदम् Ku.4.9. a merely complimentary saying, a flattering compliment; ˚मात्रमधुरम् K.222,27; M.4; ˚क्रिया Ms. 8.357 showing marks of favour, courting, (sending perfumes &c.).

Salutation, usual or customary obeisance, homage; नोपचारमर्हन्ति Ś.3.17; ˚यन्त्रणया M.4; ˚अतिक्रमम् 4,5; ˚अञ्जलिः R.3.11 folding the hands in salutation.

A form or mode of address or salutation; तेन वाक्योपचारेण विस्मिताः राजसत्तमाः Mb.5.162. 45; रामभद्र इत्येव मां प्रत्युपचारः शोभते तातपरिजनस्य U.1; यथा गुरुस्तथोपचारेण 6; V.5; Śi.9.78.

External show or form, ceremony; प्रावृषेण्यैरेव लिङ्गैर्मम राजोपचारः V.4 royal service, pomp or state of royalty; भूषणाद्युप- चारेण Mu.3.23. v. l.

A remedy, physicking, application of cure, of remedy; शिशिर˚ Dk.15; शीत˚ Pt.1; Dk.23; K.12.

Practice, performance, art, conduct, management, procedure; व्रतचर्या˚ Ms.1. III; प्रसाधन˚ 1.32,9.259; कामोपचारेषु Dk.81 in the conduct of love-affairs; समन्त्रं सोपचारम् (अस्त्रम्) Mb.; अवेशसदृशप्रणयोपचाराम् Mk.8.23 course of love &c.; वाक्यो- पचारे कुशला Rām.2.44.3 skilled in the employment of words; use, usage; यत्र लौकिकानामुपचारः v. l. for व्याहारः in U.6.

Means of doing homage or showing respect; प्रकीर्णाभिनवोपचारम् (राजमार्गम्) R.7.4 (hanging garlands &c.); 5.41.

Hence, any necessary or requisite article (of worship, ceremony, decoration, furniture &c.); presenting flowers, perfumes &c.; सन्मङ्गलोपचाराणाम् R.1.77; क्लृप्तोपचारां चतुरस्रवेदीम् Ku.7.88; कुसुमैः कृतोपचारः V.2; so ˚रमणीयतया Ś.6; ˚वत्सु मञ्चेषु R.6.1 the necessary decorations (canopy &c.); (the Upachāras or articles of worship are variously numbered, being 5, 1, 16, 18 or 64).

Behaviour, conduct, demeanour; वैश्यशूद्रोपचारं च Ms.1.116; (religious) conduct in life; साधूनामुपचारज्ञः Rām.; परिजन˚ Mk.1.

Use, employment; K.183.

Any religious performance, a ceremony; प्रयुक्तपाणिग्रहणोपचारौ Ku.7.86; Mv.1.24.

(a) Figurative or metaphorical use, secondary application (opp. मुख्य or primary sense); अचेतने$पि चेतनवदुपचारदर्शनात् Ś. B; कूलं पिपतिषतीत्यचेतने$पि कूले चेतनवदुपचारो दृश्यते Mbh. on P.IV. 3.86 personification; so छत्रिणो गच्छन्तीत्येकेनापि छत्रिणा बहूनां छत्रित्वोपचारदर्शनात् Ś. B.; करणे कर्तृत्वोपचारात् ibid.; न चास्य करधृतत्वं तत्त्वतो$स्तीति मुख्ये$पि उपचार एव शरणं स्यात् K. P.1. (b) Supposed or fancied identification founded on resemblance; उभयरूपा चेयं शुद्धा उपचारेणामिश्रि- तत्वात् K. P.2. (S. D. explains उपचार by अत्यन्तं विशकलितयोः सादृश्यातिशयमहिम्ना भेदप्रतीतिस्थगनमात्रम्).

A bribe.

A pretext; Śi.1.2.

A request, solicitation.

Occurrence of स् and ष् in the place of Visarga.

N. of a परिशिष्ट of the Sāmaveda.-Comp. -च्छलम् A kind of fallacious inference to be refuted by reference to the real sense of a word used metaphorically, e. g. if any one from the sentence मञ्चाः क्रोशन्ति were to conclude that the मञ्च (platform) really cries and not persons on the platform. Nyāyadarśana.-पदम् A courteous or polite word, a mere compliment. उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः । Ku.4.9.

"https://sa.wiktionary.org/w/index.php?title=उपचारः&oldid=237502" इत्यस्माद् प्रतिप्राप्तम्