सामग्री पर जाएँ

उपचि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपचि [upaci], 5 U.

To gather, together, heap up, accumulate, collect; शश्वत्सिद्धैरुपचितबलिम् Me.57. (v. l.)

To add, increase, strengthen; उपचिन्वन् प्रभां तन्वीं प्रत्याह परमेश्वरः Ku.6.25; चेतःपीडामुपचिनोति Mu.2; अधाधेः पश्यतः कस्य महिमा नोपचीयते H.2.2; Bk.6.33; Śi.4.1;8.6; उपचीयमानगर्भा K.66 being developed; बलेनैव सहोपचीयते मदः K.29; क्षीणो$प्युपचीयते पुनश्चन्द्रः Bh.2.87 waxes.

To cover over with; स्मरजन्मघर्मपयसोपचिताम् Śi.9.35; Ms.6.41. -pass.

To be collected or accumulated; to increase, become strong, to be covered with &c.; see above.

To be prosperous, succeed, thrive, be better off; चत्वारस्तूपचीयन्ते विप्र आढ्यो वणिङ् नृपः Ms.8.169.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपचि/ उप- P. -चिनोति, to gather together TS. i , 1 , 7 , 2 ; to heap up , collect , hoard up , accumulate; to increase , strengthen MBh. Kum. Sus3r. Megh. etc. ; to pour over , cover , overload: Pass. -चीयते, to be heaped together or accumulated; to increase , become strong MBh. Sus3r. Ra1jat. Hit. etc. ; to gain advantage , succeed , be prosperous Mn. viii , 169 ; to be covered with; to cover one's self , furnish one's self with MBh. Sus3r.

"https://sa.wiktionary.org/w/index.php?title=उपचि&oldid=237559" इत्यस्माद् प्रतिप्राप्तम्