उपचित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपचितः, त्रि, (उपचीयते स्म । उप + चि + क्त ।) दिग्धः । समृद्धः । इति विश्वमेदिन्यौ ॥ (यथा रघौ ९ म -- सर्गे, । “मृगवयोगवयोपचितं वनम्” ।) समाहितः । इति विश्वः हेमचन्द्रश्च ॥ निदिग्धः । लेपादिना वर्द्धितः । इत्यमरः ॥ (“यथाह हारीतः । “प्रयतत्वाद्वोपचितमशुभं नाशयतीति” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपचित वि।

पुष्टिं_प्रापितः

समानार्थक:निदिग्ध,उपचित

3।1।89।1।2

निदिग्धोपचिते गूढगुप्ते गुण्ठितरूषिते। द्रुतावदीर्णे उद्गूर्णोद्यते काचितशिक्यिते॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपचित¦ उप + चि--क्त।

१ समृद्धे
“मृगवयोगवयोपचितं वनम्” रघुः।

२ दिग्धे च मेदि॰

३ लेपनादिना वर्द्धिष्णौ निदिग्धेअमरः

४ समाहिते हेम॰

५ सञ्चिते च
“प्रयतत्वा-द्वोपचितमशुभं नाशयतीति प्रायश्चित्तम्” हारीतः।
“उपचितं सञ्चितम्” प्रा॰ त॰ रघुनन्दनः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपचित¦ mfn. (-तः-ता-तं)
1. Collected, assembled.
2. Heaped.
3. Thriving, increasing.
4. Burnt.
5. Plastered, smeared. E. उप much, and चित collected, from चिञ् to gather, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपचित [upacita], p. p.

Collected, gathered together, accumulated; अस्रैरुपचितैः Me.17.

Increased, grown; U.6.28; R.9.27; ˚अवयवा मञ्जरी 9.44 full-grown.

Grown in power, strengthened; Śi.6.63; R.17.54; ˚महामोहगहनः Māl.1.3; ˚वपुः Me.34; लोकप्रसिद्धिः उपचिता Mu.2 the popular idea was strengthened;

Full of, abounding in, covered over with; R.9.53; वियदुपचित- मेघम् Bh.1.35.

Abundantly furnished with, plastered, smeared.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपचित/ उप-चित mfn. heaped up , increased

उपचित/ उप-चित mfn. thriving , increasing , prospering , succeeding MBh. BhP. Megh. Ragh. etc.

उपचित/ उप-चित mfn. big , fat , thick Sus3r. Car.

उपचित/ उप-चित mfn. covered over , furnished abundantly , possessing plentifully MBh. Hariv. Pan5cat. etc.

उपचित/ उप-चित mfn. plastered , smeared

उपचित/ उप-चित mfn. burnt L.

"https://sa.wiktionary.org/w/index.php?title=उपचित&oldid=492878" इत्यस्माद् प्रतिप्राप्तम्