उपचित्रा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपचित्रा, स्त्री, (उपगता चित्राम् ।) मूषिकपर्णी । इत्यमरः । इ~दुरकानि इति भाषा । दन्तीवृक्षः । इति राजनिर्घण्टः ॥ (दन्त्यर्थे यथा, -- “चित्रा दन्ती निकुम्भः स्यादुपचित्रा मुकूलकः” । इति वैद्यकरत्नमाला ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपचित्रा स्त्री।

मूषिकपर्णी

समानार्थक:चित्रा,उपचित्रा,न्यग्रोधी,द्रवन्ती,शम्बरी,वृषा,प्रत्यक्श्रेणी,सुतश्रेणी,रण्डा,मूषिकपर्णी

2।4।87।2।2

ऋष्यप्रोक्ता शूकशिम्बिः कपिकच्छुश्च मर्कटी। चित्रोपचित्रा न्यग्रोधी द्रवन्ती शम्बरी वृषा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपचित्रा¦ स्त्री उपगता चित्रं वर्णम् चित्रां वा। मूषिकपर्ण्याम्(उन्दुरकानि) अमरः चित्रातारासमीपस्थायां

२ स्वातौ

३ हस्तायाञ्च। राशिचक्रे तयोश्चित्रानुगतत्वात्तथात्वम्।

४ दन्तीवृक्षे राजनि॰
“द्विगुणितवसुलघुरचलधृतिरिह” इत्युपक्रम्य
“वाणाष्टनवसु यदि लश्चित्रा उपचित्रा भवमेपरयुक्ते” वृ॰ र॰ उक्ते षोडशमात्रात्मके

५ मात्रावृत्तभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपचित्रा¦ f. (-त्रा) A plant, (Salvinia cucullata, Rox.) See मूषिकपर्णी। E. उप much, चित्र variegated.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपचित्रा [upacitrā], 1 N. of a tree (चित्रा) Salvinia Cucullata (Mar. उन्दीरकानी, थोरदान्ती); also उपचित्रका.

N. of a lunar mansion स्वाति; also हस्त.

A particular metre.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपचित्रा/ उप-चित्रा f. N. of particular metres (viz. 1. a variety of मात्रासमक, consisting of four lines of sixteen instants each ; 2. a metre of four lines of eleven instants each ; in two varieties)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a daughter of मदिरा. वा. ९६. १७०.

"https://sa.wiktionary.org/w/index.php?title=उपचित्रा&oldid=426615" इत्यस्माद् प्रतिप्राप्तम्