उपज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपज [upaja], a. Increased, being produced in addition.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपज/ उप-ज (for 2. See. p. 198 , col. 1) mfn. ( जन्) , additional , accessory S3Br. i , 1 , 1 , 10 ( Sa1y. reads उप-चम्[1. चि] ; See. Weber's extracts from the Comm. on the above passage , where T. reads correctly त्रिचतुर-मासाद् आरोपितम्instead of तृचतुरान् माखाबपितम्[?]).

उपज/ उप-ज mfn. (for 1. See. s.v. )produced or coming from Gaut. xii , 36 , etc.

उपज/ उप-ज m. N. of a deity.

"https://sa.wiktionary.org/w/index.php?title=उपज&oldid=492886" इत्यस्माद् प्रतिप्राप्तम्