उपजीव्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपजीव् [upajīv], 1 P.

To live upon, subsist by, derive livelihood from, be supported by; उपजीव्यमानपादच्छायः K.5; कां वृत्तिमार्य उपजीवति Mk.2; संवाहकस्य वृत्तिम् ibid.; शेषास्तमुपजीवेयुर्यथैव पितरं तथा Ms.9.15; Y.2.31.

To live under, be dependent on, serve; अम्भसामुपचयाय उपजीवति स्म Śi.9.32.

To make use of, derive materials (for writing from); तदेतद्भारतं नाम कविभिस्तूप- जीव्यते Mb.

To practise; ते (ब्राह्मणाः) सम्यगुपजीवेयुः षट्- कर्माणि यथाक्रमम् Ms.1.74. -Caus. To use, to make the most of; Ks.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपजीव्/ उप- P. -जीवति(3. pl. -जीवन्ति)to live or exist upon (food) , subsist , support one's self on , be supported by RV. i , 190 , 5 AV. TS. S3Br. TBr. MBh. Pan5cat. etc. Page198,2; to derive profit from , make use of (with acc. ) Ya1jn5. BhP. Ma1rkP. etc. ; to live under , be dependent on , serve MBh. BhP. S3is3. etc. ; to live for a profession , practice Mn. MBh. BhP. etc. : Caus. -जीवयति, to use , make the most of Katha1s. lxi , 268.

"https://sa.wiktionary.org/w/index.php?title=उपजीव्&oldid=237805" इत्यस्माद् प्रतिप्राप्तम्