उपज्ञा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपज्ञा, स्त्री, (उपज्ञायते । ज्ञा अवबोधने । आत- श्चोपसर्गे इति कर्म्मणि अङ् ।) आद्यज्ञानम् । इत्यमरः ॥ तत्तु विनोपदेशेन प्रथमज्ञानम् । यथा बाल्मीकेः श्लोकनिर्म्माणे ज्ञानम् ॥ (“अथ प्राचेतसोपज्ञं रामायणमितस्ततः” ॥ इति रघुः १५ । ६३ ॥ “लोकेऽभूद्यदुपज्ञमेव विदुषां सौजन्यजन्यं यशः” इति मल्लिनाथटीका- मुखम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपज्ञा स्त्री।

आद्यज्ञानम्

समानार्थक:उपज्ञा

2।7।13।1।1

उपज्ञा ज्ञानमाद्यं स्याज्ज्ञात्वारम्भ उपक्रमः। यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः॥

 : ज्ञात्वा_प्रथमारम्भः

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपज्ञा¦ स्त्री उप + ज्ञा--कर्म्मणि अङ्। विनोपदेशेन स्वयमु-द्भाव्ये

१ प्रथमं ज्ञायमाने। उपज्ञाशब्दस्य तु तदादित्वविवक्षायाम् उत्तरपदस्थस्य तत्पुरुषे क्लीवता।
“पाणि-न्युपज्ञं व्याकरणम्” सि॰ कौ॰।
“अथ प्राचेतसोपज्ञंरामायणमितस्ततः” रघुः।
“केकय्युपज्ञं वत वह्वनर्थम्”। भट्टिः भावे अङ्।

२ आद्यज्ञाने तत्पुरुषे स्त्री न क्लीवता

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपज्ञा¦ f. (-ज्ञा) Untaught knowledge. E. उप near, with ज्ञा knowledge, from ज्ञा to know, अङ् and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपज्ञा [upajñā], 9 Ā.

To ascertain; to know.

To invent, find out, hit upon. (उपज्ञातम् = विनोपदेशेन ज्ञातम्); न पापमुप- जानते Av. 4.36.8. see उपज्ञा below.

उपज्ञा [upajñā], [उपज्ञायते इत्युपज्ञा कर्मण्यङ्]

Knowledge acquired by oneself and not handed down by tradition, invention, primitive or untaught knowledge; usually in comp. which is treated as a neuter noun (P.II.4.21); पाणिनेरुपज्ञा पाणिन्युपज्ञं ग्रन्थः Sk.; प्राचेतसोपज्ञं रामायणम् R. 15.63.

Undertaking or commencing a thing not done before; लोके$भूद्यदुपज्ञमेव विदुषां सौजन्यजन्यं यशः Malli. on Raghuvaṁśa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपज्ञा/ उप- A1. -जानीते(3. pl. -जानतेAV. )to ascertain , excogitate , invent , find out , hit upon AV. iv , 36 , 8 S3Br.

उपज्ञा/ उप-ज्ञा f. knowledge found out or invented by one's self (not handed down by tradition) , untaught or primitive knowledge , invention Pa1n2. L.

"https://sa.wiktionary.org/w/index.php?title=उपज्ञा&oldid=492904" इत्यस्माद् प्रतिप्राप्तम्