उपताप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपतापः, पुं, (उप + तप् + घञ् ।) त्वरा । उत्तापः । रोगः । इति मेदिनी ॥ अशुभम् । पीडा । इति शब्दरत्नावली ॥ (यथा, शाकुन्तले । “विवक्षितं ह्यनुक्तं उपतापं जनयति” । पीडादायके वाच्यलिङ्गः । यथा, कौशिकसूत्रे । १३५ । “यो वनस्पतीनामुपतापो बभूव” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपताप पुं।

रोगः

समानार्थक:रुज्,रुजा,उपताप,रोग,व्याधि,गद,आमय,आतङ्क,शूल

2।6।51।1।3

स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः। क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः॥

 : राजयक्ष्मा, नासारोगः, छिक्का, कासरोगः, शोथः, पादस्फोटनरोगः, सिध्मरोगः, खसुरोगः, गात्रविर्घणः, विस्फोटः, व्रणम्, सदा_गलतो_व्रणम्, मण्डलाकारकुष्ठः, श्वेतकुष्ठः, गुदरोगः, मलमूत्रनिरोधः, ग्रहणीरोगः, वमनम्, विद्रधिरोगः, ज्वरः, प्रमेहरोगः, भगन्दररोगः, पादवल्मीकरोगः, मस्तककेशरोगः, मूत्रकृच्छ्रम्, मूलव्याधिः, वातकृतचित्तविभ्रमः, दृग्रुजः, नारीरोगः

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपताप¦ पु॰ उप + आधिक्ये तप--आधारे घञ्।

१ त्वरायांभावे घञ्।

२ सन्तापे ण्यन्ततपेरच्

३ रोगे मेदि॰। करणेघञ्

४ अशुभे

५ पीडने च रत्नाबली।
“दीक्षितानुपतापे” आश्व॰ श्रौ॰

६ ,

९ ,

१ , पुंस्त्वोपघातेन्द्रियोपतापान् तथा मुखा-[Page1208-a+ 38] क्षिपाकरक्तपित्तवातशोणिताम्लीकाप्रभृतीनापादयति” सुश्रु॰।
“मानसागन्तुभिर्म्सातुरुपतापैः प्रपीडितः
“बन्धोपतापैश्चभवेद्विशेषशिरोऽभितापः ससमीरणेन” सुश्रु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपताप¦ m. (-पः)
1. Disease.
2. Haste, hurry.
3. Heat, heatedness.
4. Pain.
5. Misfortune. E. उप much, तप् to heat, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपतापः [upatāpḥ], 1 Heat, warmth.

Trouble, distress, pain, sorrow; सर्वथा न कंचन न स्पृशन्त्युपतापाः K.135,177; शरीरोपतापेन Māl.3.

Calamity, misfortune.

Sickness, disease, injury.

Haste, hurry.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपताप/ उप-ताप m. heat , warmth

उपताप/ उप-ताप m. heating Sus3r. L.

उपताप/ उप-ताप m. pain , trouble

उपताप/ उप-ताप m. paining S3ak. 122 , 2 ( v.l. for अनु-ताप) Sus3r.

उपताप/ उप-ताप m. sickness , disease , hurt A1s3vGr2. MBh. Sus3r. etc.

उपताप/ उप-ताप m. haste , hurry L.

"https://sa.wiktionary.org/w/index.php?title=उपताप&oldid=492911" इत्यस्माद् प्रतिप्राप्तम्