उपतापिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपतापिन्¦ त्रि॰ उप + आधिक्ये तप + णिनि।

१ सन्तप्ते

२ रो-गिणि च।
“गुवर्थं पितृमात्रर्थं स्वाध्यायार्थ्युपतापिनः” मनुः
“उपतापी रोगी” कूल्लू॰। णिच्--णिनि।

३ सन्ता-पकारके।
“दातापरेभ्यो न परोपतापी” भा॰ आ॰

११ अ॰। उभयतः स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपतापिन्¦ mfn. (-पी-पिनी-पि)
1. Inflaming, exciting.
2. Heating.
3. Suffer- ing heat or pain.
4. Sick. E. उपताप and इनि affix, or उप before तप with णिनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपतापिन् [upatāpin], a.

Heating, inflaming; causing pain.

Suffering heat or pain, being sick; गुर्वर्थं पितृमाश्रर्थं स्वाध्यायार्थ्युपतापिनः Ms.11.1; cf. also पुरुषं सोम्योपतापिनं ज्ञातयः पर्युपासते Ch. Up.6.15.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपतापिन्/ उप-तापिन् mfn. heating , inflaming

उपतापिन्/ उप-तापिन् mfn. causing pain , paining MBh. Ka1vya7d. etc.

उपतापिन्/ उप-तापिन् mfn. ( उपतापिन्) , suffering heat or pain , sick , ill S3Br. ChUp. Kaus3. Mn.

"https://sa.wiktionary.org/w/index.php?title=उपतापिन्&oldid=237920" इत्यस्माद् प्रतिप्राप्तम्