उपदान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपदानम् [upadānam] नकम् [nakam], नकम् 1 An oblation, a present (in general).

A gift made for procuring favour or protection, such as a bribe.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपदान/ उप-दान (for 2. See. col. 2) n. a present , offering. = 2. उप-दाabove L.

उपदान/ उप-दान n. ib.

"https://sa.wiktionary.org/w/index.php?title=उपदान&oldid=492923" इत्यस्माद् प्रतिप्राप्तम्