उपदिश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपदि(श)श्¦ अव्य॰ दिशि, दिशोः समीपं वा वा अच् समा॰।

१ दिशीत्यर्थे

२ दिशोः सामीप्ये च॰ उपगता दिशौ अत्या॰समा॰ हलन्तत्वाद्वा टाप्। दिशोर्मध्यवर्त्तिन्यां विदिशि कोणेस्त्री
“आवृण्वन् सर्व्वतोव्योम दिशश्चोपदिशस्तथा” भा॰व॰

१७

१ अ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपदिश् [upadiś], 6 U.

To instruct, teach, explain, advise; यद्यत्प्रयोगविषये भाविकमुपदिश्यते मया तस्य ... तत्तत्प्रत्युपदिशतीव मे बाला M.1.5; सुखमुपदिश्यते परस्य K.156 it is easy to advise others; ज्ञानमुपदिश् Bg.4.34; R.16.43.

To point, indicate, refer to; गुणशेषामुपदिश्य भामिनीम् R.8.73; सुवर्णपुरमार्गमुपदेक्ष्यति K.12,92 point out or tell.

To assign the right place to a thing, arrange.

(a) To mention, specify, tell; किं कुलेनोपदिष्टेन शीलमेवात्र कारणम् Mk.9.7; पृषोदरादीनि यथोपदिष्टम् P.VI.3.19. (b) To inform, announce.

To prescribe, settle, sanction, lay down; न द्वितीयश्च साध्वीनां क्वचिद् भर्तोपदिश्यते Ms.5.162,2. 19,3.14,43.

To rule over, govern, command.

To name, call; द्रुतविलम्बितमित्युपदिश्यते Śrut.28; Ms.12.89.

उपदिश् [upadiś], f., उपदिशा An intermediate quarter, such as ऐशानी, आग्नेयी, नैर्ऋती and वायवी. चतस्रो दिशश्चतस्र उपदिशः Maitrī Up.6.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपदिश्/ उप- P. A1. -दिशति, -ते, to point out to S3Br. x , 6 , 1 , 11 ; to indicate , specify , explain , inform , instruct , teach S3Br. A1s3vS3r. and A1s3vGr2. MBh. Mr2icch. Ragh. etc. ; to advise , admonish BhP. Hit. ; to mention , exhibit , speak of BhP. Mn. Mr2icch. VPra1t. etc. ; to settle , prescribe , command , dictate , govern MBh. Mn. Kum. Pan5cat. etc. ; to name , call MBh. BhP. Mn. etc. : Pass. -दिश्यते, to be taught , etc.

उपदिश्/ उप-दिश् mfn. (for 3. See. s.v. )( ifc. )pointing out to , showing

उपदिश्/ उप-दिश् mfn. See. मारो-पदिश्.

उपदिश्/ उप-दिश् f. an intermediate region or point of the compass.

"https://sa.wiktionary.org/w/index.php?title=उपदिश्&oldid=238089" इत्यस्माद् प्रतिप्राप्तम्