उपदेशः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपदेशः, पुं, (उप + दिश् + घञ् ।) । तत्पर्य्यायः । दीक्षा २ । यथा । “चन्द्रसूर्य्यग्रहे तीर्थे सिद्धक्षेत्रे शिवालये । मन्त्रमात्रप्रकथनमुपदेशः स उच्यते” ॥ इति रामार्च्चनचन्द्रिका ॥ कलावत्यादिदीक्षाया- मसामर्थ्ये संक्षेपो यथा । “तत्राप्यशक्तः कश्चिच्चेदब्जमभ्यर्च्च्य साक्षतम् । तदम्बुनाभिषिच्याष्टवारं मूलेन केकरम् ॥ निधायाष्टौ जपेत् कण उपदेशे त्वयं विधिः” ॥ इति विश्वसारतन्त्रम् ॥ हितकथनम् । (यथा, हितोपदेशे विग्रहे उक्तम् । “उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये” ॥) शिक्षणम् ॥ (यथा, मनुः ८ । २७२ । “धर्म्मोपदेशं दर्पण विप्राणामस्य कुर्व्वतः” । “एवमित्युपदेशः । यथा । तथा न जागृयात् रात्रौ दिवास्वप्नञ्च वर्जयेदनेन कारणेनेत्युपदे शः ॥ अथोपदिश्यते मधुरेण श्लेष्माभिवर्द्धत इति” । इति सुश्रुते उत्तरतन्त्रे ६५ अध्यायः ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपदेशः [upadēśḥ], 1 Instruction, teaching, advice, prescription; एष आदेशः, एष उपदेशः Tait. Up.1.11.4. सुशिक्षितो$पि सर्व उपदेशेन निपुणो भवति M.1 (see the act inter alia); स्थिरोपदेशामुपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः Ku.1.3; अचिरप्रवृत्तोपदेशं नाट्यम् M.1,2.1; Ś.2.3; Ms.8.272; Amaru.29; R.12.57; K.26; M.6; परोपदेशे पाण्डित्यम् H.1.99.

Pointing out or referring to; शब्दानामितरे- तरोपदेशः Nir.

Specification, mentioning, naming.

A plea, pretext.

Initiation, communication of an initiatory Mantra or formula; चन्द्रसूर्यग्रहे तीर्थे सिद्धक्षेत्रे शिवालये । मन्त्रमात्रप्रकथनमुपदेशः स उच्यते ॥

(In gram.) A form in a rule, an indicatory form (any word or part of a word, such as an affix, augment &c. with itsanubandhas which show what particular grammatical rules are to be applied. उपदेश आद्योच्चारणम् Sk. -Comp. -अर्थवाक्यम्, -वचनम् a parable, moral fable. -साहस्री N. of a philosophical work by Śaṅkarāchārya.

"https://sa.wiktionary.org/w/index.php?title=उपदेशः&oldid=507243" इत्यस्माद् प्रतिप्राप्तम्